한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं गूगलतः एतत् नूतनं प्रौद्योगिकीम् अवलोकयामः । पिक्सेल ९ श्रृङ्खलायाः मोबाईलफोनेषु स्थापिता मिथुनप्रौद्योगिकी कृत्रिमबुद्धेः क्षेत्रे गूगलस्य स्वतन्त्रं शोधविकासक्षमतां प्रदर्शयति अस्य अर्थः अस्ति यत् गूगलः प्रौद्योगिकी-नवीनीकरणे एकं पदं पुरतः कृतवान् अस्ति तथा च उत्पादस्य कार्यक्षमतां उपयोक्तृ-अनुभवं च उत्तमरीत्या नियन्त्रयितुं शक्नोति । एण्ड्रॉयड् मोबाईलफोन-विपण्यस्य कृते एषः निःसंदेहः एकः चुनौतीपूर्णः परिवर्तनः अस्ति ।
परन्तु कार्यविपण्यस्य दृष्ट्या अस्य परिवर्तनस्य प्रभावानां श्रृङ्खला भवितुम् अर्हति । प्रोग्रामर्-जनानाम् उदाहरणरूपेण गृहीत्वा नूतनानां प्रौद्योगिकीनां उद्भवेन तेषां कार्यकार्यं आवश्यकता च परिवर्तनं भवितुम् अर्हति । पारम्परिकसॉफ्टवेयरविकासे प्रोग्रामर्-जनाः विविध-अनुप्रयोगानाम् विकासे, परिपालने च केन्द्रीभवन्ति । परन्तु कृत्रिमबुद्धिप्रौद्योगिक्याः एकीकरणेन तेषां एल्गोरिदम् अनुकूलनं, आँकडासंसाधनम् इत्यादिषु क्षेत्रेषु अधिकं संलग्नतायाः आवश्यकता भवितुम् अर्हति
ये प्रोग्रामरः पारम्परिकप्रोग्रामिंग-प्रविधिषु उत्कृष्टतां प्राप्नुवन्ति, तेषां कृते कार्य-बाजारे वंचिततां परिहरितुं नूतन-प्रौद्योगिकी-प्रवृत्तिषु निरन्तरं शिक्षितुं, अनुकूलतां च प्राप्तुं आवश्यकता भवितुम् अर्हति उद्योगे नवीनानाम् कृते तेषां प्रत्यक्षतया नवीनतमप्रौद्योगिक्याः सम्पर्कस्य अवसरः भवति, येन ते स्वस्य करियरस्य आरम्भे अधिकं प्रतिस्पर्धां कुर्वन्ति।
अपरपक्षे नूतनप्रौद्योगिकीनां प्रचारेन केषाञ्चन पारम्परिकपदानां न्यूनीकरणं भवितुम् अर्हति । यथा, केचन अत्यन्तं पुनरावर्तकाः, न्यूनप्रौद्योगिकीयुक्ताः प्रोग्रामिंगकार्यं कृत्रिमबुद्ध्या प्रतिस्थापयितुं शक्यते । परन्तु तत्सहकालं नूतनानि पदस्थानानि अपि निर्मीयन्ते, यथा कृत्रिमबुद्धिप्रशिक्षकाः, दत्तांशटिप्पणीकाराः इत्यादयः।
एषः परिवर्तनः न केवलं व्यक्तिगतप्रोग्रामर-जनानाम् उपरि प्रभावं करिष्यति, अपितु सम्पूर्णस्य सॉफ्टवेयर-उद्योगस्य प्रतिभा-संरचनायाः अपि गहनः प्रभावः भविष्यति । नियुक्तौ उद्यमानाम् केन्द्रबिन्दुः परिवर्तयितुं शक्नोति, व्यापकक्षमतानां, नवीनचिन्तनस्य च आवश्यकताः अधिकाः भविष्यन्ति । एतेन शैक्षणिकसंस्थाः अपि स्वपाठ्यक्रमस्य समायोजनं कर्तुं प्रेरयन्ति, विपण्यमागधानुरूपाः प्रतिभाः संवर्धयन्ति च ।
अस्मिन् परिवर्तने अनुकूलतायै प्रोग्रामर-जनानाम् तीक्ष्ण-अन्तर्दृष्टिः, उद्योग-प्रवृत्तिषु ध्यानं दातुं, निरन्तरं स्वकौशलं सुधारयितुम् आवश्यकम् । प्रौद्योगिकी-अद्यतनस्य अतिरिक्तं संचारः, सहकार्यं, समस्यानिराकरण-कौशलम् इत्यादीनां मृदुकौशलस्य संवर्धनम् अपि महत्त्वपूर्णं जातम् अस्ति ।
सामान्यतया यद्यपि गूगलस्य नूतनाः प्रौद्योगिक्याः उन्नतयः उपयोक्तृभ्यः उत्तमम् अनुभवं आनयन्ति तथापि ते कार्यविपण्ये विशेषतः प्रोग्रामरसमूहे अपि आव्हानानि अवसरानि च आनयन्ति स्वस्य करियरविकासस्य उद्योगस्य च मध्ये कथं सक्रियरूपेण प्रतिक्रियां दातुं सामान्यप्रगतिः प्राप्तुं च मुख्यं वर्तते।