한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्तमानकाले लोकप्रियं अंशकालिकं घटनां उदाहरणरूपेण गृह्यताम्, एषा व्यक्तिभ्यः अधिकवित्तीयसंसाधनं, करियरविकासस्थानं च प्रदाति ।अंशकालिकं कार्यं न केवलं आयवृद्धेः मार्गः, अपितु कौशलविस्तारस्य अनुभवसञ्चयस्य च महत्त्वपूर्णः उपायः अस्ति ।अंशकालिककार्यस्य माध्यमेन जनाः भिन्नकार्यक्षेत्रेषु कार्येषु च सम्पर्कं कर्तुं शक्नुवन्ति, तस्मात् तेषां समग्रगुणवत्तायां सुधारः भवति । यथा, केचन जनाः स्वस्य अवकाशसमये प्रतिलेखनं, डिजाइनं, अन्यकार्यं च कुर्वन्ति, येन न केवलं तेषां व्यावसायिकक्षमतासु सुधारः भवति, अपितु भविष्यस्य करियरपरिवर्तनस्य आधारः अपि भवति
परन्तु अंशकालिकं कार्यं सर्वदा सुचारु नौकायानं न भवति ।तत्र बहवः समस्याः, जोखिमाः च सन्ति ।यथा, अंशकालिककार्यस्य स्थिरता तुल्यकालिकरूपेण दुर्बलं भवति तथा च परियोजनायाः समाप्तेः कदापि तेषां आयस्य स्रोतः नष्टः भवितुम् अर्हति । अपि च, अंशकालिककार्यप्रक्रियायाः कालखण्डे श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणमपि महत्त्वपूर्णः विषयः अभवत् । अंशकालिककार्यस्य विशेषत्वात् केचन श्रमिकाः सम्पूर्णसामाजिकबीमालाभान् च न भोक्तुं शक्नुवन्ति ।
संक्षेपेण वक्तुं शक्यते यत् अंशकालिकं कार्यं वा अन्तर्राष्ट्रीयस्थितौ परिवर्तनं वा, अस्माकं करियरविकासमार्गं स्वरूपयति।अस्माभिः एतेषां परिवर्तनानां विषये गहनतया अवगताः भवितुम् आवश्यकाः, अवसरान् ग्रहीतुं, आव्हानानां प्रतिक्रियां दातुं, स्वस्य करियर-विकासः, विकासः च प्राप्तुं च आवश्यकम् |नित्यं परिवर्तनशीलसामाजिकवातावरणे केवलं शिक्षणस्य अनुकूलनस्य च क्षमतां निर्वाहयित्वा एव भवान् स्वस्य करियरमार्गे अधिकं गन्तुं शक्नोति ।