한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्मिन् एव काले नूतनं कार्यप्रतिरूपं शान्ततया उद्भवति - लचीलं अंशकालिकं कार्यम्। अस्मिन् द्रुतगतियुगे जनाः पारम्परिकपूर्णकालिककार्यप्रतिरूपेण सन्तुष्टाः न भवन्ति, अपितु अधिकं लचीलतां स्वायत्ततां च अन्विषन्ति । अंशकालिककार्यं जनान् उत्तमं कार्यजीवनसन्तुलनं प्राप्तुं अवसरं ददाति ।
विकासकानां कृते अंशकालिकं कार्यं लोकप्रियं विकल्पं जातम् । एतत् प्रतिरूपं तेषां व्यावसायिककौशलस्य पूर्णं उपयोगं कर्तुं, अवकाशसमये विभिन्नेषु परियोजनासु योगदानं दातुं, अतिरिक्तं आयं च अर्जयितुं च शक्नोति । प्रौद्योगिकी-उद्योगे गतिशीलपरिवर्तनेन अंशकालिकविकासकानाम् अपि अधिकाः अवसराः, आव्हानानि च सृज्यन्ते ।
यथा यथा अन्वेषणयन्त्रविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा प्रमुखकम्पनीभिः प्रौद्योगिकीसंशोधनविकासयोः निवेशः वर्धितः । अस्य अर्थः अस्ति यत् तान्त्रिकप्रतिभानां माङ्गल्यं निरन्तरं वर्धते, अंशकालिकविकासकानाम् अपि स्वप्रतिभाप्रदर्शनार्थं अधिकाः मञ्चाः सन्ति । यथा, केषुचित् उदयमानक्षेत्रेषु, यथा कृत्रिमबुद्धिः, बृहत्दत्तांशविश्लेषणं च, कम्पनीभिः शीघ्रमेव नवीनउत्पादानाम् सेवानां च प्रारम्भस्य आवश्यकता वर्तते, तथा च अंशकालिकविकासकानाम् लचीलापनं नवीनचिन्तनं च दृढं समर्थनं दातुं शक्नोति
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । अस्थिरकार्यव्यवस्था, परियोजनायाः आवश्यकतासु नित्यं परिवर्तनं, भागिनैः सह संचारः समन्वयः च सर्वेषां अंशकालिकविकासकानाम् उपरि निश्चितमात्रायां दबावः अभवत् तदतिरिक्तं अंशकालिककार्यस्य अस्थायी तथा विकीर्णप्रकृतेः कारणात् विकासकानां दीर्घकालीनवृत्तिविकासनियोजनं प्रशिक्षणावकाशं च प्राप्तुं कष्टं भवितुम् अर्हति, यस्य व्यक्तिगतकौशलसुधारस्य करियरवृद्धेः च कतिपयाः सीमाः सन्ति
अमेरिकीन्यायविभागेन प्रौद्योगिकीदिग्गजानां पर्यवेक्षणं सुदृढं कृतम्, येन उद्योगस्य विकासदिशा अपि किञ्चित्पर्यन्तं प्रभाविता अस्ति अस्याः पृष्ठभूमितः अंशकालिकविकासकानाम् आवश्यकता वर्तते यत् ते द्रुतगत्या परिवर्तमानस्य उद्योगस्य वातावरणस्य अनुकूलतायै विपण्यप्रवृत्तिः अधिकतया ग्रहणं कुर्वन्तु तथा च स्वकौशलस्य निरन्तरं सुधारं कुर्वन्तु।
सामान्यतया अंशकालिकविकासकार्यं कालस्य विकासस्य उत्पादः अस्ति यत् प्रौद्योगिकी-उद्योगे गतिशीलपरिवर्तनानां सह अन्तरक्रियां करोति, प्रवर्धयति च । भविष्ये अस्माकं विश्वासस्य कारणं वर्तते यत् प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यस्य च अधिकसुधारेन अंशकालिकविकासः व्यापकविकासक्षेत्रस्य आरम्भं करिष्यति। परन्तु तस्मिन् एव काले अंशकालिकविकासकानाम् अपि स्वस्य गुणवत्तायाः निरन्तरं सुधारः, उत्पद्यमानानां विविधानां आव्हानानां सामना कर्तुं, स्वस्य मूल्यं अधिकतमं कर्तुं च आवश्यकता वर्तते