लोगो

गुआन लेई मिंग

तकनीकी संचालक |

गूगलस्य न्यासविरोधी प्रकरणस्य समकालीनपरियोजनानां कृते संसाधनविनियोगस्य च गहनः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलस्य विकास-इतिहासात् न्याय्यं चेत्, तस्य तान्त्रिक-लाभानां, विपण्य-रणनीत्याः च कारणेन वैश्विक-सर्च-इञ्जिन-प्रभुत्वं जातम् । परन्तु यथा यथा तस्य व्यवसायस्य विस्तारः भवति तथा तथा गूगलः क्रमेण बहुक्षेत्रेषु शाखाः प्रसारितः अस्ति, येन प्रतियोगिनां नियामकानाम् च सतर्कता प्रेरिता अस्ति । न्यासविरोधी प्रकरणस्य असफलतायाः अर्थः अस्ति यत् गूगलस्य व्यापारसंरचनायाः प्रमुखं समायोजनं कर्तुं आवश्यकता भवेत्।

एतेन समायोजनेन गूगलेन क्रोम-एण्ड्रॉयड्-प्रचालनतन्त्रयोः विच्छेदनं भवितुम् अर्हति । एतत् विच्छेदनं गूगलस्य पारिस्थितिकीतन्त्रे गहनं प्रभावं करिष्यति, अन्वेषणं, विज्ञापनं, मोबाईल-सञ्चालन-प्रणाली इत्यादिषु क्षेत्रेषु तस्य विपण्यस्थानं प्रभावितं करिष्यति तत्सह अन्येषां प्रतियोगिनां कृते अपि अवसरान् प्रदाति, येन उद्योगसंरचनायाः पुनर्स्थापनं भवितुम् अर्हति ।

परियोजनासंसाधनविनियोगाय गूगलविश्वासप्रकरणस्य महत्त्वपूर्णाः निहितार्थाः सन्ति । परियोजनायाः उन्नयनप्रक्रियायां संसाधनानाम् अधिग्रहणं, आवंटनं च महत्त्वपूर्णम् अस्ति । यदि कश्चन उद्यमः स्वसम्पदां अतिशयेन केन्द्रीक्रियते तर्हि तस्य कारणेन विपण्य-असन्तुलनं भवति, अनुचित-स्पर्धा च भवितुम् अर्हति । तद्विपरीतम्, उचितं संसाधनविनियोगं नवीनतां प्रवर्धयितुं उद्योगस्य स्वस्थविकासं च प्रवर्धयितुं शक्नोति।

परियोजनायाः कृते जनान् अन्वेष्टुं उदाहरणरूपेण गृहीत्वा, एतत् विपण्यां उपयुक्तानि संसाधनानि अन्विष्यमाणः उद्यमः इव अस्ति । परियोजनायाः आरम्भे परियोजनायाः लक्ष्याणि आवश्यकताश्च स्पष्टीकर्तुं आवश्यकं भवति, ततः एतेषां आवश्यकतानां आधारेण तदनुरूपक्षमताभिः अनुभवैः च प्रतिभानां अन्वेषणं करणीयम् इदं यथा गूगलः विकासेन नूतनान् व्यापारवृद्धिबिन्दून् भागिनान् च अन्विष्यति।

परन्तु परियोजनायाः कृते जनान् अन्वेष्टुं प्रक्रियायां यदि न्यायस्य, न्यायस्य, पारदर्शितायाः च सिद्धान्तानां अनुसरणं न क्रियते तर्हि संसाधनानाम् दुरुपयोगः भवितुम् अर्हति यथा, केवलं केषाञ्चन सुप्रसिद्धानां कम्पनीनां वा व्यक्तिनां वा पृष्ठभूमिं प्रति ध्यानं दत्त्वा, तेषां वास्तविकक्षमताम् अवहेलयित्वा परियोजनायाः सह मेलनं कृत्वा, गूगलस्य, विपण्यप्रतिस्पर्धायां प्रबलबलेन प्रभावेण च कथं नकारात्मकः प्रभावः भवितुम् अर्हति इति सदृशम् अस्ति केचन लघु नवीनताः व्यवसायाः निचोडं सृजन्ति।

तदतिरिक्तं परियोजनासंसाधनानाम् परिनियोजने दीर्घकालीनविकासरणनीतिः अपि गृहीतुं आवश्यकम् अस्ति । केवलं अल्पकालीनलाभार्थं दीर्घकालीनस्थायित्वं उपेक्षितुं न शक्यते। गूगलेन स्वस्य विस्तारप्रक्रियायां न्यासविरोधीविनियमानाम् सम्भाव्यजोखिमानां विषये पूर्णतया विचारः न कृतः स्यात्, येन तस्य वर्तमानदुःखदः जातः ।

संक्षेपेण गूगल-विश्वास-विरोधी-प्रकरणं अस्मान् स्मारयति यत् परियोजना-संसाधन-विनियोगस्य प्रक्रियायां परियोजनायाः दीर्घकालीन-स्थिर-विकासः प्राप्तुं सर्वेषां पक्षानां हितस्य सन्तुलनं कर्तुं ध्यानं दातव्यं, कानून-विनियमानाम् अनुपालनं च कर्तव्यम् |. तत्सह, परिवर्तनशीलविपण्यवातावरणे अनुकूलतां प्राप्तुं अस्माभिः निरन्तरं नवीनतां कर्तुं, अस्माकं प्रतिस्पर्धायां सुधारं च कर्तव्यम्।

2024-08-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता