लोगो

गुआन लेई मिंग

तकनीकी संचालक |

गूगलस्य पूर्व मुख्यकार्यकारी एआइ इत्यस्य उदयस्य, प्रौद्योगिकीविशालकायेषु परिवर्तनस्य च चर्चां करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एरिक् श्मिट् इत्यस्य मतं न केवलं अस्मान् प्रौद्योगिकी-उद्योगस्य विकास-प्रवृत्तिः प्रकाशयति, अपितु प्रौद्योगिकी-प्रगतेः समाजे व्यक्तिषु च यः गहनः प्रभावः भवति तस्य विषये अपि चिन्तयितुं प्रेरयति |. एआइ-इत्यस्य उदयेन न केवलं जनानां जीवनशैल्याः परिवर्तनं जातम्, अपितु अर्थव्यवस्थायां, रोजगारे इत्यादिषु पक्षेषु अपि महत् परिवर्तनं जातम् । प्रौद्योगिकीदिग्गजाः प्रतिस्पर्धायां नवीनतां कुर्वन्ति, प्रौद्योगिकीप्रगतेः प्रवर्धनं च कुर्वन्ति ।

औद्योगिकदृष्ट्या चिकित्सासेवा, शिक्षा, परिवहनादिक्षेत्रेषु एआइ-प्रौद्योगिक्याः अनुप्रयोगः निरन्तरं विस्तारं प्राप्नोति । उदाहरणार्थं चिकित्साक्षेत्रे एआइ-सहायतायुक्तानि निदानप्रणाल्यानि रोगनिदानस्य सटीकतायां कार्यक्षमतायां च सुधारं कर्तुं शक्यते, व्यक्तिगतशिक्षणव्यवस्थाः छात्राणां लक्षणानाम् आवश्यकतानां च आधारेण अनुकूलितशिक्षणसामग्री प्रदातुं शक्नुवन्ति एते अनुप्रयोगाः न केवलं उद्योगस्य सेवागुणवत्तायां सुधारं कुर्वन्ति, अपितु सम्बन्धितकम्पनीभ्यः नूतनविकासावकाशान् अपि आनयन्ति ।

परन्तु एआइ-प्रौद्योगिक्याः विकासः अपि केचन आव्हानाः आनयति । यथा, दत्तांशगोपनीयतायाः सुरक्षायाः च विषयाः अधिकाधिकं प्रमुखाः अभवन्, एआइ-प्रणालीषु सम्भाव्यपक्षपाताः, त्रुटयः च चिन्ताम् अपि उत्पन्नवन्तः तदतिरिक्तं एआइ-प्रौद्योगिक्याः व्यापकप्रयोगेन केषुचित् पारम्परिक-उद्योगेषु कार्याणां न्यूनीकरणं भवितुम् अर्हति, तथा च श्रमिकाणां नूतन-रोजगार-आवश्यकतानां अनुकूलतायै स्वकौशलस्य निरन्तरं सुधारस्य आवश्यकता भविष्यति

वैश्विकप्रतियोगितायाः सन्दर्भे एआइ-क्षेत्रे अग्रणीस्थानं प्राप्तुं प्रौद्योगिकी-विशालकायः घोरं स्पर्धां कुर्वन्ति । ते अनुसन्धानविकासयोः महतीं धनं निवेश्य सम्भाव्यस्टार्टअप-संस्थानां अधिग्रहणं कृत्वा स्वस्य तकनीकीशक्तिं विपण्यप्रतिस्पर्धां च निरन्तरं सुदृढां कुर्वन्ति एतया स्पर्धायाः कारणात् एआइ-प्रौद्योगिक्याः द्रुतविकासः किञ्चित्पर्यन्तं प्रवर्धितः, परन्तु एतेन विपण्य-एकाधिकारस्य, अनुचित-प्रतिस्पर्धायाः च काश्चन समस्याः उत्पन्नाः

व्यक्तिनां कृते एआइ-विकासः सुविधां दबावं च आनयति । एकतः एआइ-प्रौद्योगिकी अस्माकं जीवनं अधिकं सुलभं कार्यक्षमं च करोति, स्मार्ट-सहायकाः अस्मान् दैनन्दिनकार्यं सम्पादयितुं साहाय्यं कर्तुं शक्नुवन्ति, स्मार्ट-गृह-प्रणाल्याः च अस्माकं जीवनं अधिकं आरामदायकं भवति अपरपक्षे एआइ-युगे कार्य-विपण्यस्य अनुकूलतायै व्यक्तिभिः निरन्तरं नूतनानि कौशल्यं शिक्षितुं, निपुणतां च प्राप्तुं आवश्यकता वर्तते । तत्सह, अस्माभिः व्यक्तिगतगोपनीयतायां अधिकारेषु च एआइ-प्रौद्योगिक्याः प्रभावे अपि ध्यानं दातव्यं यत् अस्माकं वैध-अधिकार-हित-रक्षणं सुनिश्चितं भवति |.

संक्षेपेण, गूगलस्य पूर्वस्य मुख्यकार्यकारी एरिक् श्मिट् इत्यस्य एआइ इत्यस्य उदयस्य प्रौद्योगिक्याः विकासस्य च चर्चा अस्मान् बहुमूल्यं दृष्टिकोणं प्रदाति। विज्ञानस्य प्रौद्योगिक्याः च विकासेन आनयितानां अवसरानां, आव्हानानां च पूर्णतया साक्षात्कारः करणीयः, विज्ञानस्य प्रौद्योगिक्याः च मानवसमाजस्य च सामञ्जस्यपूर्णं विकासं प्राप्तुं तेषां सक्रियरूपेण प्रतिक्रियां दातव्या।

2024-08-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता