한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् सन्दर्भे व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं वर्धमानं भवति । उद्योगस्य प्रगतेः प्रवर्धने नवीनता एकं प्रमुखं बलं जातम्, व्यक्तिगतविकासकाः प्रायः स्वस्य अद्वितीयदृष्टिकोणैः तीक्ष्णदृष्टिकोणैः च अप्रत्याशितसफलतां आनेतुं शक्नुवन्ति ते पारम्परिकप्रतिमानैः न बाध्यन्ते, नूतनानां विचाराणां पद्धतीनां च प्रयोगं कर्तुं साहसं कुर्वन्ति, जटिलतांत्रिकसमस्यानां समाधानार्थं नूतनान् विचारान् च प्रदास्यन्ति ।
सॉफ्टवेयरविकासात् आरभ्य हार्डवेयर-नवीनीकरणपर्यन्तं व्यक्तिगतप्रौद्योगिकीविकासकाः विभिन्नक्षेत्रेषु महतीं क्षमतां प्रदर्शितवन्तः । मोबाईल-अनुप्रयोग-विकासं उदाहरणरूपेण गृहीत्वा बहवः स्वतन्त्राः विकासकाः एतादृशान् अनुप्रयोगान् निर्मितवन्तः ये उपयोक्तृभिः प्रियाः सन्ति एते अनुप्रयोगाः न केवलं कार्यात्मकरूपेण उपयोगिनो भवन्ति, अपितु उपयोक्तृ-अनुभवे अपि अद्वितीयाः सन्ति ते उपयोक्तृभ्यः अधिकानि व्यक्तिगताः कुशलाः च सेवाः प्रदातुं कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां नवीनतमप्रौद्योगिकीसाधनानाम् पूर्णतया उपयोगं कुर्वन्ति
व्यक्तिगतप्रौद्योगिकीविकासस्य उदयेन उद्यमिनः अधिकाः अवसराः अपि प्राप्यन्ते । बृहत् उद्यमानाम् संसाधनानाम्, मञ्चानां च उपरि निर्भराः न भवन्ति, व्यक्तिः प्रतिस्पर्धात्मकानि उत्पादानि सेवाश्च निर्मातुं स्वस्य तान्त्रिकशक्तेः अभिनवभावनायाश्च अवलम्बितुं शक्नुवन्ति इदं अधः-ऊर्ध्वं नवीनतायाः प्रतिरूपं क्रमेण व्यापारजगतोः परिदृश्यं परिवर्तयति ।
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । धनस्य अभावः, तकनीकीसमर्थनम्, विपणनमार्गाः च इत्यादयः विषयाः प्रायः व्यक्तिगतविकासकानाम् विकासं प्रतिबन्धयन्तः अटङ्काः भवन्ति । अनेकाः प्रतिभाशालिनः विकासकाः अन्ते स्वपरियोजनानि परित्यजन्ति यतोहि तेषां कृते पर्याप्तसम्पदां उपलब्धिः नास्ति । तदतिरिक्तं अपूर्णबौद्धिकसंपत्तिरक्षणेन व्यक्तिगतविकासकानाम् अभिनवसिद्धयः अपि उल्लङ्घनस्य दुर्बलाः भवन्ति, येन तेषां उत्साहः मन्दः भवति
व्यक्तिगतप्रौद्योगिकीविकासस्य स्वस्थविकासं प्रवर्धयितुं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। व्यक्तिगतप्रौद्योगिकीनवाचारस्य समर्थनं वर्धयितुं वित्तीयसमर्थनं करप्रोत्साहनं च प्रदातुं सर्वकारेण प्रासंगिकनीतयः प्रवर्तयितव्याः। तस्मिन् एव काले वयं व्यक्तिगतविकासकानाम् कृते निष्पक्षं न्याय्यं च प्रतिस्पर्धात्मकं वातावरणं निर्मातुं बौद्धिकसम्पत्त्याः संरक्षणार्थं कानूनानां नियमानाञ्च निर्माणं सुदृढं करिष्यामः। उद्यमाः मुक्तनवाचारमञ्चान् अपि स्थापयितुं शक्नुवन्ति तथा च व्यक्तिगतविकासकैः सह सहकार्यं कृत्वा परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं शक्नुवन्ति ।
व्यक्तिगतप्रौद्योगिकीविकासप्रतिभानां संवर्धनार्थं शैक्षिकसंस्थानां अपि महत्त्वपूर्णा दायित्वम् अस्ति । पाठ्यक्रमस्य समायोजनं छात्राणां व्यावहारिकक्षमतानां, नवीनचिन्तनस्य च संवर्धनं कर्तुं केन्द्रीक्रियते, येन भविष्ये प्रौद्योगिकीनवाचाराय प्रतिभाः आरक्षिताः भवेयुः। समाजस्य सर्वेषु क्षेत्रेषु अपि एतादृशं सांस्कृतिकं वातावरणं निर्मातव्यं यत् नवीनतां प्रोत्साहयति, असफलतां च सहते, येन अधिकाः जनाः व्यक्तिगतप्रौद्योगिकीविकासस्य क्षेत्रे समर्पयितुं साहसं कुर्वन्ति।
संक्षेपेण वक्तुं शक्यते यत् उदयमानशक्तिरूपेण व्यक्तिगतप्रौद्योगिकीविकासः समाजस्य विकासे निरन्तरं जीवनशक्तिं प्रविशति। यद्यपि अस्य समक्षं बहवः आव्हानाः सन्ति तथापि सर्वेषां पक्षानां संयुक्तसमर्थनेन प्रयत्नेन च भविष्ये अस्याः भूमिका अधिका भविष्यति इति विश्वासः अस्ति