लोगो

गुआन लेई मिंग

तकनीकी संचालक |

गूगलस्य पूर्व मुख्याधिकारी पर्दापृष्ठस्य निन्दां करोति : प्रौद्योगिक्याः कार्यप्रतिमानयोः च मध्ये क्रीडा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगल इत्यादयः प्रौद्योगिकीविशालाः प्रौद्योगिकीक्षेत्रे निरन्तरं अन्वेषणं कुर्वन्ति, प्रतिस्पर्धां च कुर्वन्ति । ओपनएआइ इत्यस्य उदयेन गूगलस्य उपरि प्रचण्डः दबावः उत्पन्नः, स्टार्टअप-संस्थायाः क्रियाकलापेन अपि स्पर्धा अधिका तीव्रा अभवत् । अस्मिन् सन्दर्भे गूगलस्य विकासरणनीतिं कार्यप्रतिरूपं च आव्हानं कृतम् अस्ति ।

वर्तमान प्रौद्योगिकी-उद्योगे कार्य-प्रकारेषु परिवर्तनं महत्त्वपूर्णा प्रवृत्तिः अस्ति । यद्यपि सप्ताहे केवलं एकं दिवसं कार्यं कर्तुं विचारः साहसिकः प्रतीयते तथापि जनानां कार्य-जीवन-सन्तुलनस्य अन्वेषणं, कार्य-दक्षतायाः नवीनतायाः च पुनर्विचारं च प्रतिबिम्बयति परन्तु एतत् प्रतिरूपं प्रौद्योगिकीविकासस्य आवश्यकतां यथार्थतया पूरयितुं शक्नोति वा इति अन्वेषणीयम् अस्ति ।

प्रौद्योगिकीविकासाय बहुकालस्य ऊर्जायाः, निकटसमूहसहकार्यस्य, निरन्तरस्य नवीनतायाः च आवश्यकता भवति । पारम्परिककार्यप्रतिरूपं परियोजनानां उन्नतिं सुनिश्चित्य समस्यानां समये समाधानं सुनिश्चित्य दीर्घकालीनकेन्द्रितकार्यस्य उपरि बलं ददाति। परन्तु प्रौद्योगिक्याः उन्नतिं जनानां अवधारणासु परिवर्तनेन च लचीलानि कार्यप्रतिमानाः क्रमेण अधिकं लोकप्रियाः भवन्ति ।

तथापि लचीलतायाः अर्थः आकस्मिकः इति न भवति । सप्ताहे केवलं एकं दिवसं कार्यं कृत्वा अप्रबन्धनीया परियोजनाप्रगतिः, दलस्य सदस्यानां मध्ये दुर्बलसञ्चारः, अविच्छिन्ननवीनचिन्तनं च भवितुम् अर्हति । प्रौद्योगिकीविकासादिकार्यस्य कृते यस्मिन् उच्चसान्द्रतायाः निरन्तरनिवेशस्य च आवश्यकता भवति, लचीलतां सुनिश्चित्य कार्यस्य गुणवत्तां कार्यक्षमतां च कथं सुनिश्चितं कर्तव्यम् इति एकः तात्कालिकः समस्या अस्ति यस्याः समाधानं करणीयम्।

तत्सह, प्रौद्योगिक्याः विकासः न केवलं कार्यप्रतिरूपे निर्भरं भवति, अपितु दलस्य गुणवत्ता, संसाधननिवेशः, विपण्यमागधा इत्यादिभिः कारकैः सह निकटतया सम्बद्धः भवति OpenAI इत्यादीनां प्रतियोगिनां सामना कुर्वन् गूगलस्य एतेषां कारकानाम् व्यापकरूपेण विचारः करणीयः, व्यापकविकासरणनीतिः च निर्मातव्या ।

प्रौद्योगिकीविकासाय दलस्य गुणवत्ता कुञ्जी अस्ति। अस्माकं उच्चगुणवत्तायुक्ताः तकनीकीप्रतिभाः सन्ति ये शीघ्रमेव नूतनानां प्रौद्योगिकीनां निपुणतां प्राप्तुं शक्नुवन्ति, नवीनसमाधानं च प्रस्तावितुं शक्नुवन्ति। एकः प्रौद्योगिकीविशालकायः इति नाम्ना गूगलः सर्वदा बहवः उत्कृष्टप्रतिभाः आकर्षितवान्, परन्तु तेषां सृजनशीलतां कथं उत्तेजितव्यं, दलसहकार्यदक्षतां च कथं सुधारयितुम् इति शाश्वतः विषयः अस्ति

संसाधनानाम् निवेशः अपि अनिवार्यः अस्ति । प्रौद्योगिकीविकासाय महतीं पूंजी, उपकरणं, आँकडासमर्थनं च आवश्यकम् अस्ति । अस्मिन् विषये गूगलस्य केचन लाभाः सन्ति, परन्तु संसाधनानाम् आवंटनं कथं यथोचितरूपेण करणीयम्, संसाधनानाम् उपयोगस्य दक्षतायां सुधारः करणीयः इति अपि निरन्तरं अनुकूलनस्य आवश्यकता वर्तते ।

प्रौद्योगिकीविकासस्य मार्गदर्शकं विपण्यमागधा अस्ति। केवलं विपण्यस्य आवश्यकतानां पूर्तये एव प्रौद्योगिकी यथार्थतया मूल्यस्य साक्षात्कारं कर्तुं शक्नोति। गूगलस्य विपण्यपरिवर्तनस्य विषये गहनतया अवगतं भवितुम् आवश्यकं तथा च प्रौद्योगिकीसंशोधनस्य विकासस्य च दिशां शीघ्रं समायोजयितुं आवश्यकं यत् सः तीव्रप्रतिस्पर्धायां अजेयः एव तिष्ठति।

संक्षेपेण गूगलस्य पूर्व-सीईओ-महोदयस्य क्रुद्ध-भर्त्सना अस्मान् स्मारयति यत् द्रुत-प्रौद्योगिकी-विकासस्य युगे अस्माभिः कार्य-प्रतिमानानाम् विषये निरन्तरं चिन्तनं नवीनीकरणं च करणीयम्, तत्सहकालं च निरन्तरं प्रवर्धयितुं विविध-कारकाणां विषये व्यापकरूपेण विचारः करणीयः | प्रौद्योगिकीविकासस्य प्रगतिः। एवं एव वयं घोरस्पर्धायां उपक्रमं जित्वा स्थायिविकासं प्राप्तुं शक्नुमः।

2024-08-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता