한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकी द्रुतगत्या उन्नतिं कुर्वती अस्ति, ओपनएआ इत्यादी कृत्रिमबुद्धिः च उद्योगे परिवर्तनस्य अग्रणी अस्ति । प्रौद्योगिकीक्षेत्रे एकः विशालकायः इति नाम्ना गूगलस्य विकासप्रवृत्तयः बहु ध्यानं आकर्षितवन्तः । एकदा रोजर् श्मिट् इत्यनेन गृहकार्यं कर्मचारिणश्च दोषं दत्त्वा विवादः उत्पन्नः यत् ते बहु प्रयत्नम् न कुर्वन्ति, ततः पूर्वं पश्चात्तापं कृतवान् । एषा घटना प्रतिस्पर्धात्मकदबावस्य सम्मुखे व्यापारनेतृणां चिन्ता, प्रतिबिम्बं च प्रतिबिम्बयति।
व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते एषा स्थितिः प्रचण्डं दबावं अपूर्वावसरं च आनयति । दबावः द्रुतगत्या प्रौद्योगिकी-अद्यतन-उद्योगे, तीव्र-प्रतिस्पर्धायाः च कारणेन आगच्छति । अस्मिन् क्षेत्रे पदस्थापनार्थं व्यक्तिगतविकासकानाम् निरन्तरं शिक्षितव्यं, स्वकौशलं सुधारयितुम्, समयस्य तालमेलं च स्थापयितुं आवश्यकता वर्तते । तत्सह, प्रतिस्पर्धात्मकानि उत्पादानि सेवाश्च विकसितुं तेषां तीक्ष्णविपण्यदृष्टिः अपि आवश्यकी अस्ति तथा च उद्योगस्य आवश्यकताः प्रवृत्तयः च अवगन्तुं आवश्यकम्।
तथापि अवसराः अपि तथैव स्पष्टाः सन्ति । कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां विकासेन सह नूतनाः अनुप्रयोगपरिदृश्याः निरन्तरं उद्भवन्ति, येन व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते नवीनतायाः विस्तृतं स्थानं प्राप्यते यथा, स्मार्ट-होम्, स्मार्ट-चिकित्सा-सेवा, स्मार्ट-परिवहन-क्षेत्रेषु विशाल-विपण्य-मागधा, नवीनतायाः च सम्भावना वर्तते । व्यक्तिगतविकासकाः स्वस्य लचीलतायाः नवीनतायाः च उपरि अवलम्ब्य विपण्यमागधानां शीघ्रं प्रतिक्रियां दातुं विशिष्टानि उत्पादानि सेवाश्च विकसितुं शक्नुवन्ति ।
तदतिरिक्तं मुक्तस्रोतप्रौद्योगिक्याः लोकप्रियतायाः कारणेन व्यक्तिगतप्रौद्योगिकीविकासकानाम् अपि प्रचुरसंसाधनाः, सहकार्यस्य अवसराः च प्राप्यन्ते । मुक्तस्रोतपरियोजनासु भागं गृहीत्वा व्यक्तिगतविकासकाः प्रौद्योगिक्याः विकासं संयुक्तरूपेण प्रवर्धयितुं विश्वस्य समवयस्कैः सह संवादं कर्तुं सहकार्यं च कर्तुं शक्नुवन्ति । तस्मिन् एव काले मुक्तस्रोतप्रौद्योगिकी प्रौद्योगिकीविकासस्य सीमां अपि न्यूनीकरोति, येन अधिकाः जनाः प्रौद्योगिकीनवाचारे भागं ग्रहीतुं शक्नुवन्ति ।
परिवर्तनैः, आव्हानैः च परिपूर्णे अस्मिन् युगे व्यक्तिगतप्रौद्योगिकीविकासकानाम् दृढता, नवीनतायाः भावना च आवश्यकी अस्ति । तेषां पारम्परिकचिन्तनपद्धतिं भङ्ग्य नूतनानां प्रौद्योगिकीनां, पद्धतीनां च प्रयोगं कर्तुं साहसं कर्तव्यम्। तत्सह, तेषां सामूहिककार्यं प्रति ध्यानं दत्तुं, विभिन्नक्षेत्रेषु प्रतिभाभिः सह सहकार्यं कर्तुं च आवश्यकता वर्तते, येन प्रौद्योगिकी-एकीकरणं नवीनतां च प्राप्तुं शक्यते |.
संक्षेपेण गूगलस्य पूर्व-सीईओ-महोदयस्य टिप्पणीः प्रौद्योगिकी-विकासस्य दीर्घ-इतिहासस्य एकः लघुः प्रकरणः एव, परन्तु एतेन व्यक्तिगत-प्रौद्योगिकी-विकासस्य विषये अस्माकं गहन-चिन्तनं प्रेरितम् |. अवसरैः, आव्हानैः च परिपूर्णे अस्मिन् युगे यावत् व्यक्तिगतप्रौद्योगिकीविकासकाः परिश्रमं कुर्वन्ति, नवीनतां कर्तुं साहसं च कुर्वन्ति तावत् ते प्रौद्योगिक्याः तरङ्गे स्वस्य जगत् अन्वेष्टुं समर्थाः भविष्यन्ति |.