लोगो

गुआन लेई मिंग

तकनीकी संचालक |

गूगलस्य पूर्व मुख्यकार्यकारी कार्यशैल्याः व्यक्तिगतप्रौद्योगिकीविकासस्य च सम्बन्धस्य विषये वदति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलस्य पूर्वस्य मुख्यकार्यकारी एरिक् श्मिट् इत्यस्य कार्यप्रतिमानविषये दृष्टिकोणाः अस्माकं कृते व्यक्तिगतप्रौद्योगिकीविकासस्य चर्चां कर्तुं अद्वितीयं दृष्टिकोणं प्रददति। सः उक्तवान् यत् गूगलः जीवन-कार्य-सन्तुलनस्य मूल्यं ददाति, यदा तु स्टार्टअप-संस्थाः परिश्रमं कृत्वा सफलाः भवन्ति । एतेन व्यक्तिगतप्रौद्योगिकीविकासे विभिन्नवातावरणानां विभेदकप्रभावः प्रतिबिम्बितः भवति ।

व्यक्तिनां कृते प्रौद्योगिकीविकासाय विविधाः क्षमताः गुणाः च आवश्यकाः भवन्ति । ठोसमूलज्ञानं आधारः भवति, निरन्तरं शिक्षणक्षमता अस्मान् कालस्य तालमेलं स्थापयितुं शक्नोति । नवीनचिन्तनेन नूतनानि क्षेत्राणि उद्घाटयितुं शक्यन्ते, समस्यानां समाधानस्य क्षमता च प्रौद्योगिकीविकासं अधिकं व्यावहारिकं करोति ।

तत्सह, उत्तमं संचारकौशलं, सहकार्यकौशलं च महत्त्वपूर्णम् अस्ति । एकस्मिन् दले विचारान् प्रभावीरूपेण संप्रेष्य अन्यैः सह अनुभवान् साझां कृत्वा अधिकानि प्रेरणा-स्फुलिङ्गाः जनयितुं शक्नुवन्ति तथा च संयुक्तरूपेण प्रौद्योगिकी-प्रगतेः प्रवर्धनं कर्तुं शक्नुवन्ति ।

तदतिरिक्तं धैर्यं, विघ्नसामर्थ्यं च अपरिहार्यम् । प्रौद्योगिक्याः विकासस्य प्रक्रियायां कठिनतानां असफलतानां च सामना अपरिहार्यम् अस्ति, केवलं दृढविश्वासं निर्वाहयित्वा निरन्तरं प्रयत्नशीलाः, सुधारं च कृत्वा एव अन्ततः परिणामं प्राप्तुं शक्नुमः।

व्यक्तिगतप्रौद्योगिकीविकासाय अपि स्पष्टलक्ष्याणां, स्थितिनिर्धारणस्य च आवश्यकता वर्तते। स्वरुचिं, सामर्थ्यं च अवगन्तुं, समीचीनदिशां अन्वेष्टुम्, स्वस्य ऊर्जां केन्द्रीकृत्य, अन्धरूपेण प्रवृत्तेः अनुसरणं कृत्वा स्वशक्तिं विचलितं कर्तुं परिहरन्तु

सामाजिकदृष्ट्या व्यक्तिगतप्रौद्योगिकीविकासे शिक्षाव्यवस्था महत्त्वपूर्णां मार्गदर्शकभूमिकां निर्वहति । उच्चगुणवत्तायुक्ताः शैक्षिकसंसाधनाः प्रदातुं, अभिनवजागरूकतायाः व्यावहारिकक्षमतानां च संवर्धनेन प्रौद्योगिकीविकासक्षमताभिः सह अधिकप्रतिभानां संवर्धनं कर्तुं साहाय्यं भविष्यति।

उद्यमस्य वातावरणं संस्कृतिश्च व्यक्तिगतप्रौद्योगिकीविकासं अपि प्रभावितं करोति । ये उद्यमाः नवीनतां प्रोत्साहयन्ति तथा च उत्तमं विकासस्थानं संसाधनसमर्थनं च प्रदास्यन्ति ते कर्मचारिणां सृजनशीलतां उत्तेजितुं शक्नुवन्ति तथा च प्रौद्योगिक्याः अनुसन्धानं, विकासं, अनुप्रयोगं च प्रवर्धयितुं शक्नुवन्ति।

नीतयः नियमाः च व्यक्तिगतप्रौद्योगिकीविकासे अपि प्रभावं कुर्वन्ति । उचितनीतयः प्रौद्योगिकी-नवीनीकरणस्य गारण्टीं प्रोत्साहनं च प्रदातुं शक्नुवन्ति तथा च उत्तमं नवीनतायाः वातावरणं निर्मातुं शक्नुवन्ति।

संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासः एकः व्यापकः प्रक्रिया अस्ति, यः व्यक्तिः स्वयमेव सामाजिकपर्यावरणम् इत्यादिभिः अनेकैः कारकैः प्रभावितः भवति । अस्माभिः निरन्तरं स्वस्य सुधारः करणीयः, कालस्य विकासस्य आवश्यकतानुसारं अनुकूलतां प्राप्तव्या, प्रौद्योगिक्याः प्रगतेः योगदानं च दातव्यम्।

2024-08-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता