한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य तीव्रप्रौद्योगिकीविकासस्य युगे नवीनता निगमप्रतिस्पर्धायाः कुञ्जी अभवत् । एप्पल् सर्वदा एव स्वस्य नवीनताक्षमतायाः कृते प्रसिद्धः अस्ति, तथा च रोबोट्-बाहुना सह प्रदर्शनस्य संयोजनस्य विषये एतत् शोधं उत्तमं उदाहरणम् अस्ति । एतेन न केवलं एप्पल्-संस्थायाः प्रौद्योगिक्याः अत्याधुनिक-अन्वेषणं प्रतिबिम्बितम्, अपितु उपयोक्तृ-आवश्यकतानां विषये तस्य गहन-अन्तर्दृष्टिः अपि प्रतिबिम्बिता अस्ति ।
प्रोग्रामर-जनानाम् कृते एतादृशस्य नवीनतायाः अर्थः अधिकानि अवसरानि, आव्हानानि च सन्ति । एकतः नूतनानां प्रौद्योगिकी-अनुप्रयोगानाम् कृते प्रोग्रामर-जनाः अधिकबुद्धिमान् मानवीयं च संचालन-अनुभवं प्राप्तुं मेल-सॉफ्टवेयर-एल्गोरिदम्-विकासस्य आवश्यकतां अनुभवन्ति एतदर्थं प्रोग्रामर-जनाः स्वज्ञान-प्रणालीं निरन्तरं शिक्षितुं अद्यतनं कर्तुं च नूतनानां प्रोग्रामिंग-भाषासु, तकनीकी-रूपरेखासु च निपुणतां प्राप्तुं प्रवृत्ताः भवन्ति ।
अपरपक्षे, एतत् नवीनता केषुचित् पारम्परिकप्रोग्रामिंगकार्येषु, कार्यप्रणालीषु च परिवर्तनं जनयितुं शक्नोति । उदाहरणार्थं, नियतपर्देषु आधारितं मूल-अनुप्रयोग-विकास-प्रतिरूपं पुनः प्रयोज्यम् न भवितुमर्हति, तथा च प्रोग्रामर-जनानाम् पुनर्विचारस्य आवश्यकता वर्तते यत् चल-विकृत-पर्दे-वातावरणे डिजाइनस्य अनुकूलनं कथं करणीयम् इति
तस्मिन् एव काले अधिकस्थूलदृष्ट्या अस्य प्रौद्योगिकी नवीनतायाः प्रभावः सम्पूर्णे उद्योगे अपि अभवत् । अन्येभ्यः प्रौद्योगिकीकम्पनीभ्यः अनुवर्तनं प्रतिस्पर्धां च प्रेरयितुं शक्नोति तथा च सम्पूर्णे उद्योगे प्रौद्योगिकीप्रगतिं प्रवर्धयितुं शक्नोति। अस्मिन् क्रमे प्रोग्रामर्-जनानाम् भूमिका अधिका महत्त्वपूर्णा भविष्यति, तेषां कृते द्रुतगत्या परिवर्तमान-तकनीकी-वातावरणे तीक्ष्ण-अन्तर्दृष्टिः, नवीनता-क्षमता च निर्वाहस्य आवश्यकता वर्तते
परन्तु अस्मिन् क्रमे उत्पद्यमानाः समस्याः वयं उपेक्षितुं न शक्नुमः । यथा, नूतनप्रौद्योगिकीनां अनुसन्धानविकासाय संसाधनानाम्, समयस्य च बृहत् निवेशस्य आवश्यकता भवितुम् अर्हति, अल्पकालीनरूपेण च स्पष्टाः आर्थिकलाभाः न दृश्यन्ते एतेन उद्यमनिर्णयनिर्माणस्य योजनायाः च उच्चतराः आवश्यकताः अग्रे स्थापिताः भवन्ति, अपि च परियोजनाविकासप्रक्रियायाः कालखण्डे कार्यक्रमकर्तृभ्यः व्ययनियन्त्रणं लाभमूल्यांकनं च ध्यानं दातुं आवश्यकम् अस्ति
तदतिरिक्तं प्रौद्योगिक्याः तीव्रविकासः काश्चन सामाजिकसमस्याः अपि आनेतुं शक्नुवन्ति । यथा यथा यथा बुद्धिः वर्धते तथा तथा केचन पारम्परिकाः कार्याणि अन्तर्धानं भवितुम् अर्हन्ति, येन रोजगारसंरचनायाः समायोजनं सामाजिका अस्थिरता च वर्धते एतदर्थं सर्वकारेण समाजस्य सर्वेषां क्षेत्राणां च नूतनरोजगारस्य आवश्यकतानां अनुकूलतायै शिक्षां प्रशिक्षणं च सुदृढं कृत्वा श्रमिकाणां गुणवत्तां कौशलं च सुदृढं कर्तुं मिलित्वा कार्यं कर्तव्यम्।
व्यक्तिनां कृते यदा प्रोग्रामरः एतादृशानां प्रौद्योगिकीपरिवर्तनानां सामनां कुर्वन्ति तदा तेषां न केवलं प्रौद्योगिक्याः विकासे एव ध्यानं दातव्यं, अपितु स्वस्य समग्रगुणवत्तायाः सुधारणे अपि ध्यानं दातव्यम् तकनीकीकौशलस्य अतिरिक्तं संचारकौशलं, सामूहिककार्यकौशलं, समस्यानिराकरणकौशलम् इत्यादीनां मृदुकौशलस्य अपि महत्त्वं वर्धमानं भवति व्यापकसामर्थ्यैः एव वयं घोरस्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।
संक्षेपेण यद्यपि एप्पल्-दलस्य एतत् नवीनं शोधं केवलं तान्त्रिक-अन्वेषणं दृश्यते तथापि प्रोग्रामर्-उद्योगे अपि च सम्पूर्ण-समाजस्य उपरि अपि अस्य गहनः प्रभावः भवति प्रोग्रामर-जनानाम् आव्हानानां प्रति सक्रियरूपेण प्रतिक्रियां दातुं, अवसरान् गृह्णीतुं, निरन्तरं स्वस्य सुधारं कर्तुं, प्रौद्योगिकी-प्रगतेः सामाजिक-विकासस्य च प्रवर्धने योगदानं दातुं च आवश्यकता वर्तते ।