한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं प्रोग्रामरः कार्याणि अन्विष्यमाणानां सामान्यमार्गाणां पद्धतीनां च चर्चां कुर्मः । अनेकमञ्चेषु प्रोग्रामर्-जनाः स्वकौशलस्य रुचियाश्च आधारेण तेषां अनुकूलानि परियोजनानि चयनं करिष्यन्ति । एताः परियोजनाः विस्तृतश्रेणीभ्यः आगच्छन्ति, केचन स्टार्टअप-कम्पनीभ्यः, केचन च बृहत्-उद्यमानां आउटसोर्सिंग्-आवश्यकताभ्यः ।
परन्तु यदा वयं गूगलस्य एकाधिकारनिर्णयस्य प्रति ध्यानं प्रेषयामः तदा वयं केचन सम्भाव्यनिमित्तानि प्राप्नुमः । विश्वस्य बृहत्तमः अन्वेषणयन्त्रः इति नाम्ना अन्वेषणविपण्ये गूगलस्य प्रमुखा स्थितिः सूचनायाः प्रवाहं, अधिग्रहणं च प्रभावितं कर्तुं शक्नोति । प्रोग्रामर-जनानाम् अस्य अर्थः अस्ति यत् कार्याणि अन्वेष्टुं तेषां कृते अवलम्बन्ते ये सूचना-मार्गाः ते किञ्चित् सीमिताः भवितुम् अर्हन्ति । यथा, केचन लघुकार्यप्रकाशनमञ्चाः गूगल-अन्वेषण-परिणामेषु न्यून-क्रमाङ्कनस्य कारणात् प्रोग्रामर-जनानाम् आविष्कारः कठिनः भवितुम् अर्हति ।
तदतिरिक्तं गूगलस्य एकाधिकारव्यवहारस्य प्रभावः सम्पूर्णस्य अन्तर्जाल-उद्योगस्य नवीनता-वातावरणे भवितुं शक्नोति । यदा कस्यापि क्षेत्रे कस्यापि कम्पनीयाः निरपेक्षलाभः भवति तदा अन्ये प्रतियोगिनः प्रचण्डदबावस्य सामनां कर्तुं शक्नुवन्ति, यत् प्रौद्योगिकी-नवीनीकरणं विकासं च प्रभावितं करोति । प्रोग्रामर-कृते एतत् साधु वस्तु नास्ति, यतः तेषां कौशलं निरन्तरं सुधारयितुम् अधिकानि चुनौतीपूर्णानि मूल्यवान् कार्याणि च अन्वेष्टुं नवीनता-प्रतियोगिता-पूर्णे वातावरणे भवितुं आवश्यकता वर्तते
अतः एतादृशी परिस्थितेः सम्मुखे प्रोग्रामर्-जनाः कथं प्रतिक्रियां दातव्याः ? एकतः तेषां सूचनाप्राप्त्यर्थं स्वमार्गाणां विस्तारः करणीयः, केवलं अन्वेषणयन्त्राणां उपरि अवलम्बितुं न शक्नुवन्ति । उद्योगमञ्चेषु, सामाजिकमाध्यमसमूहेषु इत्यादिषु भागं गृहीत्वा सहपाठिभिः सह संवादं कर्तुं नवीनतमकार्यसूचनाः प्राप्तुं च शक्नुवन्ति। अपरपक्षे, प्रोग्रामर-जनाः स्वयमेव अपि निरन्तरं स्वस्य मूल-प्रतिस्पर्धायां सुधारं कुर्वन्तु तथा च विपण्यपरिवर्तनस्य अनुकूलतायै बहुविधप्रोग्रामिंगभाषासु, तकनीकीरूपरेखासु च निपुणाः भवेयुः
संक्षेपेण यद्यपि गूगलस्य एकाधिकारनिर्णयः एकान्तघटना इव भासते तथापि तस्य सम्भाव्यः प्रभावः प्रोग्रामर-क्षेत्रे ये कार्याणि अन्विष्यन्ते येषां उपेक्षा कर्तुं न शक्यते प्रोग्रामर-जनाः एतेषां परिवर्तनानां विषये गहनतया अवगताः भवितुम् आवश्यकाः सन्ति तथा च अत्यन्तं प्रतिस्पर्धात्मके विपण्ये स्वस्य अवसरान् अन्वेष्टुं सक्रियरूपेण उपायान् कर्तुं आवश्यकाः सन्ति।