한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जावा इत्यस्य स्थिरतायाः, शक्तिशालिनः विशेषतानां च कारणात् उद्यमस्तरीय-अनुप्रयोग-विकासाय सर्वदा एव पसन्दस्य भाषा अस्ति । परन्तु प्रौद्योगिक्याः निरन्तरं उन्नतिः, यथा क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स इत्यादीनां उदयेन जावा विकासः अपि नूतनानां आव्हानानां अवसरानां च सामनां कुर्वन् अस्ति
क्लाउड् कम्प्यूटिङ्ग् जावा विकासाय अधिकं लचीलं स्केल-करणीयं च परिनियोजनवातावरणं प्रदाति । मेघमञ्चस्य माध्यमेन विकासकाः संसाधनानाम् अधिककुशलतया प्रबन्धनं कर्तुं, अनुप्रयोगानाम् शीघ्रं परिनियोजनं कर्तुं, व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति । यथा, AWS अथवा Alibaba Cloud इत्यादीनां क्लाउड् सेवानां उपयोगेन जावा-अनुप्रयोगानाम् स्केलीकरणं कृत्वा भिन्न-भिन्न-व्यापार-आवश्यकतानां सामना कर्तुं शक्यते ।
बृहत् आँकडा क्षेत्रे जावा इत्यस्य अपि महत्त्वपूर्णा भूमिका अस्ति । Hadoop इत्यादीनि बृहत् आँकडा-रूपरेखाः अधिकतया जावा-भाषायां लिख्यन्ते, येन जावा-विकासकाः बृहत्-आँकडा-संसाधन-विश्लेषणयोः गहनतया भागं ग्रहीतुं शक्नुवन्ति । ते MapReduce कार्याणि लिखितुं, विशालदत्तांशं संसाधितुं, बहुमूल्यं सूचनां खनितुं च Java इत्यस्य उपयोगं कर्तुं शक्नुवन्ति ।
कृत्रिमबुद्धेः विकासेन जावाविकासाय अपि नूतनाः सम्भावनाः आगताः । यद्यपि कृत्रिमबुद्धिक्षेत्रे पायथन् अधिकं प्रचलति तथापि कृत्रिमबुद्धि-अनुप्रयोगानाम् संचालनस्य समर्थनार्थं पृष्ठ-अन्त-सेवानां निर्माणार्थं जावा-इत्यस्य उपयोगः अपि कर्तुं शक्यते यथा, जावा-देशे विकसिता जालसेवा अग्रभागात् AI-अनुरोधं प्राप्तुं, संसाधितुं च शक्नोति ।
मोबाईलविकासस्य दृष्ट्या यद्यपि देशी एण्ड्रॉयड् अनुप्रयोगविकासे जावा इत्यस्य स्थितिः क्रमेण कोट्लिन् इत्यनेन प्रतिस्थापिता अस्ति तथापि जावा अद्यापि क्रॉस्-प्लेटफॉर्म मोबाईल विकासरूपरेखासु स्थानं धारयति Flutter इत्यादीनि रूपरेखाः जावा-भाषायां व्यावसायिकतर्कस्य लेखनस्य अनुमतिं ददति, येन विकासकानां कृते अधिकविकल्पाः प्राप्यन्ते ।
तदतिरिक्तं इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिक्याः उदयेन जावा इत्यस्य उपयोगः डिवाइस-साइड् तथा सर्वर-साइड् विकासाय अपि कर्तुं शक्यते । इदं IoT-प्रणाल्याः स्थिरतां सुरक्षां च सुनिश्चित्य उपकरणानां मध्ये कुशलं संचारं प्राप्तुं शक्नोति ।
परन्तु जावा विकासे अपि केचन आव्हानाः सन्ति । प्रथमं भाषा एव तुल्यकालिकरूपेण मन्दं अद्यतनं भवति तथा च केषुचित् पक्षेषु नवीनतमप्रौद्योगिकीप्रवृत्तिभिः सह तालमेलं स्थापयितुं न शक्नोति। द्वितीयं, उदयमानप्रौद्योगिकीनां शिक्षणव्ययः तुल्यकालिकरूपेण अधिकः भवति, अतः जावाविकासकानाम् नूतनविकासस्य आवश्यकतानां अनुकूलतायै स्वकौशलस्य निरन्तरं सुधारः आवश्यकः भवति
भविष्ये प्रतिस्पर्धां कर्तुं जावा विकासकानां निरन्तरं नूतनं तकनीकीज्ञानं शिक्षितुं, निपुणतां च प्राप्तुं आवश्यकम् अस्ति । तेषां उद्योगप्रवृत्तिषु ध्यानं दातव्यं, मुक्तस्रोतपरियोजनासु सक्रियरूपेण भागं ग्रहीतव्यं, स्वस्य कोडगुणवत्तायां विकासदक्षतायां च सुधारः करणीयः । तत्सह, कम्पनीभिः विकासकान् उत्तमं शिक्षणविकासवातावरणं अपि प्रदातव्यं तथा च नवीनतां प्रौद्योगिकी अन्वेषणं च प्रोत्साहयितव्यम्।
सामान्यतया जावाविकासस्य उदयमानप्रौद्योगिकीनां च एकीकरणं अनिवार्यप्रवृत्तिः अस्ति । निरन्तरं नवीनतां कृत्वा परिवर्तनस्य अनुकूलतां च कृत्वा जावाविकासः प्रौद्योगिक्याः भविष्ये महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति समाजस्य विकासे अधिकं योगदानं च करिष्यति।