한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
OpenAI इत्यस्य हानिः केवलं कर्मचारिणां परिश्रमस्य कारणं कर्तुं न शक्यते । कृत्रिमबुद्धेः संशोधने विकासे च बहवः जटिलाः कारकाः सम्मिलिताः सन्ति । जनशक्तिः केवलं तस्य भागः एव, तान्त्रिकमार्गाः, संसाधननिवेशः, नवीनचिन्तनम् इत्यादयः अपि महत्त्वपूर्णाः सन्ति ।
अंशकालिकविकासकार्यं उदाहरणरूपेण गृहीत्वा एषा घटना मानवसंसाधनविपण्ये परिवर्तनं प्रतिबिम्बयति। अंशकालिकविकासकाः कार्याणि स्वीकृत्य विभिन्नपरियोजनानां कृते तकनीकीसमर्थनं ददति । एतत् लचीलं कार्यप्रतिरूपं उद्योगस्य जनशक्तिस्य आवश्यकतां किञ्चित्पर्यन्तं पूरयति, परन्तु केचन आव्हानानि अपि आनयति ।
अंशकालिकविकासकानाम् पूर्णकालिककर्मचारिणां स्थिरतायाः, सामूहिककार्यकौशलस्य च अभावः भवितुम् अर्हति । ते भिन्न-भिन्न-परियोजनानां मध्ये परिवर्तनं कुर्वन्ति, दीर्घकालीन-अनुसन्धान-विकास-कार्यं च समर्पयितुं कष्टं अनुभवन्ति । एतेन परियोजनायाः समयसूचना, गुणवत्ता च दुःखं प्राप्नुयात् ।
परन्तु अंशकालिकविकासकार्यं लाभरहितं न भवति । केषाञ्चन स्टार्टअप-संस्थानां लघु-प्रकल्पानां च कृते एतत् किफायती समाधानं प्रदाति । एतेषु कम्पनीषु पूर्णकालिक उच्चस्तरीयप्रतिभानां नियुक्त्यर्थं पर्याप्तं धनं न स्यात्, परन्तु ते किञ्चित् मूलभूतकार्यं पूर्णं कर्तुं अंशकालिकविकासकानाम् उपयोगं कर्तुं शक्नुवन्ति ।
कृत्रिमबुद्धेः विकासे प्रौद्योगिकी नवीनता, सफलता च महत्त्वपूर्णा अस्ति । तथा च प्रौद्योगिकी नवीनता प्रायः उच्चगुणवत्तायुक्तव्यावसायिकानां उपरि निर्भरं भवति। यद्यपि अंशकालिकविकासकाः निश्चितं तकनीकीसमर्थनं दातुं शक्नुवन्ति तथापि ते मूलप्रौद्योगिकीनां अनुसन्धानविकासयोः पूर्णकालिकव्यावसायिकदलेन सह तुलनां कर्तुं न शक्नुवन्ति
तदतिरिक्तं संसाधननिवेशः अपि सफलतां असफलतां वा निर्धारयति इति प्रमुखकारकेषु अन्यतमम् अस्ति । कृत्रिमबुद्धेः विकासाय महतीं धनं, दत्तांशं, कम्प्यूटिंग् संसाधनं च आवश्यकं भवति । यदि कम्पनी एतेषु पक्षेषु पर्याप्तं निवेशं न करोति तर्हि तस्याः कर्मचारी कियत् अपि परिश्रमं कुर्वन्ति चेदपि स्पर्धायां लाभं प्राप्तुं कठिनं भविष्यति।
तत्सह, दलसहकार्यं प्रबन्धनं च उपेक्षितुं न शक्यते । एकः कुशलः दलः प्रत्येकस्य सदस्यस्य लाभाय पूर्णं क्रीडां दातुं शक्नोति तथा च संसाधनानाम् इष्टतमं आवंटनं प्राप्तुं शक्नोति। अंशकालिकविकासप्रतिरूपे दलस्य समन्वयः, सहकार्यदक्षता च प्रभाविता भवितुम् अर्हति ।
पूर्वस्य गूगल-सीईओ-महोदयस्य अनुचित-टिप्पणीं प्रति गत्वा सः अस्य असफलतायाः कारणं कर्मचारिणां पर्याप्तं परिश्रमं न कुर्वन्तः इति अवदत् यत् एतत् मतं स्पष्टतया एकपक्षीयम् अस्ति। कृत्रिमबुद्धेः स्पर्धायां विविधकारकाणां व्यापकविचारं कृत्वा वैज्ञानिकं युक्तियुक्तं च विकासरणनीतिं निर्मातुं आवश्यकम्।
समग्रस्य उद्योगस्य कृते एतादृशेभ्यः घटनाभ्यः पाठः ग्रहीतव्यः। अस्माभिः प्रतिभानां संवर्धनं परिचयं च प्रति ध्यानं दातव्यं, संसाधनविनियोगस्य अनुकूलनं करणीयम्, सामूहिककार्यं सुदृढं कर्तव्यं, प्रौद्योगिकी-नवीनीकरणं च निरन्तरं प्रवर्तनीयं यत् भयंकर-प्रतियोगितायां अजेयः भवितुं शक्नुमः |.
संक्षेपेण कृत्रिमबुद्धेः विकासः एकः जटिलः प्रणालीपरियोजना अस्ति यस्याः कृते स्थायिविकासं प्राप्तुं सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति