लोगो

गुआन लेई मिंग

तकनीकी संचालक |

गूगलविवादः उदयमानकार्यस्थलप्रतिमानैः सह टकरावं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसमाजस्य प्रौद्योगिकीविशालकायस्य गूगलस्य गतिशीलता सर्वदा बहु ध्यानं आकर्षितवती अस्ति । पूर्वः मुख्याधिकारी तस्य पुरातनः नियोक्ता "पर्याप्तः उत्तमः नास्ति" इति आरोपं निवृत्तवान्, गूगल-संस्थायां कार्यं कृतवन्तः बहवः नेटिजनाः स्वस्य व्यक्तिगत-अनुभवं साझां कृतवन्तः, येन गूगलस्य प्रबन्धन-प्रतिरूपं केन्द्रबिन्दुः अभवत्

अस्य पृष्ठतः एतत् वस्तुतः आधुनिक उद्यमप्रबन्धनस्य समक्षं स्थापितानां आव्हानानां प्रतिबिम्बं करोति । दक्षतां नवीनतां च अनुसृत्य कर्मचारिणां कार्यदबावस्य जीवनस्य आवश्यकतानां च सन्तुलनं कथं करणीयम् इति प्रश्नः अस्ति यस्य विषये प्रत्येकं कम्पनीं चिन्तयितुं आवश्यकम्।

"परियोजनानां कृते जनान् अन्वेष्टुं" इति उदयमानं कार्यस्थलप्रतिरूपं क्रमेण उद्भवति । एतत् पारम्परिकं कार्यविनियोगप्रतिरूपं भङ्गयति तथा च परियोजनाभ्यः सक्रियरूपेण उपयुक्तप्रतिभान् अन्वेष्टुं शक्नोति। अस्य प्रतिरूपस्य लाभः अस्ति यत् एतत् मानवसंसाधनानाम् अधिकसटीकरूपेण मेलनं कर्तुं शक्नोति तथा च परियोजनायाः सफलतायाः दरं सुधारयितुं शक्नोति ।

कर्मचारिणां कृते "परियोजना अन्वेषकः" तेषां क्षमतां प्रदर्शयितुं अधिकान् अवसरान् प्रदाति तथा च स्थिरपदेषु उत्तरदायित्वेषु च सीमितं न भवति। ते स्वस्य व्यक्तिगतमूल्यं अधिकतमं कर्तुं स्वरुचिं विशेषज्ञतां च आधारीकृत्य विभिन्नेषु परियोजनासु भागं ग्रहीतुं चयनं कर्तुं शक्नुवन्ति।

तथापि “प्रकल्प-अन्वेषक” इति प्रतिरूपं सिद्धं नास्ति । वास्तविकसञ्चालनेषु सूचनाविषमता, अशुद्धपरियोजनामूल्याङ्कनम् इत्यादीनां समस्याः भवितुं शक्नुवन्ति । यथा, यदि परियोजनानायकः प्रतिभायाः क्षमतायाः दुर्विचारं करोति, अथवा प्रतिभायाः परियोजनायाः कठिनतायाः आवश्यकतायाः च पर्याप्तबोधः नास्ति तर्हि परियोजनायाः सुचारु प्रगतिः न भवेत्

तदतिरिक्तं एतत् प्रतिरूपं उद्यमस्य प्रबन्धनव्यवस्थायाः कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापयति । उद्यमानाम् "परियोजनाभर्तेः" सुचारुप्रगतिः सुनिश्चित्य सम्पूर्णं परियोजनामूल्यांकनं प्रतिभाचयनतन्त्रं च स्थापयितुं आवश्यकता वर्तते। तत्सह, कर्मचारिणां प्रशिक्षणं मार्गदर्शनं च सुदृढं कर्तुं अपि आवश्यकं यत् ते अस्मिन् लचीले कार्यप्रतिरूपे अधिकतया अनुकूलतां प्राप्तुं शक्नुवन्ति।

गूगल-घटनायां प्रत्यागत्य यद्यपि तस्य पूर्व-सीईओ स्वस्य टिप्पणीं निवृत्तवान् तथापि एतत् अस्मान् स्मारयति यत् कम्पनीयाः प्रबन्धनसंस्कृतेः कार्यवातावरणस्य च कर्मचारिणां सन्तुष्टौ निष्ठायां च महत्त्वपूर्णः प्रभावः भवति। उत्तमं कार्यवातावरणं कर्मचारिणां उत्साहं सृजनशीलतां च उत्तेजितुं शक्नोति, तस्मात् उद्यमस्य विकासं प्रवर्धयितुं शक्नोति।

संक्षेपेण "परियोजना-अन्वेषणम्" इति प्रतिरूपं कार्यस्थले नूतनान् अवसरान्, आव्हानान् च आनयति । भविष्यस्य विकासे कार्यस्थलस्य परिवर्तनशीलानाम् आवश्यकतानां अनुकूलतायै अस्माभिः एतस्य प्रतिरूपस्य अन्वेषणं सुधारणं च निरन्तरं करणीयम्। तस्मिन् एव काले कम्पनीभिः गूगल इत्यादीनां कम्पनीनां अनुभवात् पाठात् च शिक्षितव्यं, स्वकीयानां प्रबन्धनरणनीतीनां निरन्तरं अनुकूलनं करणीयम्, कर्मचारिणां कृते उत्तमं विकासस्थानं च निर्मातव्यम्

2024-08-18

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता