한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनानियुक्तेः महत्त्वं चुनौती च
परियोजनानियुक्तिः परियोजनासफलतां चालयितुं महत्त्वपूर्णं सोपानम् अस्ति। एकः उत्तमः दलस्य सदस्यः परियोजनायां अभिनवविचाराः कुशलनिष्पादनक्षमता च आनेतुं शक्नोति। तथापि योग्यप्रतिभायाः नियुक्तिः सुलभं कार्यं नास्ति । एतदर्थं आवश्यकस्य कौशलस्य, अनुभवस्य, व्यक्तित्वलक्षणस्य च स्पष्टबोधः, प्रतिभायाः आकर्षणार्थं प्रभावी रणनीतिः अपि आवश्यकी भवति । अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे जनान् अन्वेष्टुं परियोजनानि पोस्ट् कुर्वन् न केवलं परियोजनायाः लाभं आकर्षणं च प्रकाशयितव्यं, अपितु अभ्यर्थीनां आवश्यकतानां अपेक्षाणां च ध्यानं दातव्यम्। कदाचित् परियोजना आशाजनकं भवति चेदपि भर्तीप्रक्रियायां मूल्यं प्रभावीरूपेण न संप्रेषितं चेत् आदर्शप्रतिभां आकर्षयितुं कठिनं भविष्यति।पूर्व गूगल-सीईओ-महोदयस्य टिप्पणीनां विषये चिन्तनानि
तस्य विपरीतम् गूगलस्य पूर्वकार्यकारी अधिकारी रोजर् श्मिट् इत्यनेन उक्तं यत् ओपनएआइ इत्यस्य हानिः अभवत् यतोहि कर्मचारीः पर्याप्तं परिश्रमं न कुर्वन्ति इति एतत् स्पष्टतया एकपक्षीयं गैरजिम्मेदारं च दृष्टिकोणम् अस्ति। एतादृशाः टिप्पण्याः न केवलं कर्मचारिणां भावनां आहतवन्तः, अपितु कम्पनीयाः प्रतिबिम्बं नकारात्मकरूपेण अपि प्रभावितवन्तः । सफलता असफलता वा प्रायः कारकसंयोजनस्य परिणामः भवति । विज्ञान-प्रौद्योगिक्याः क्षेत्रे नवीनताक्षमता, सामरिकनियोजनं, संसाधननिवेशः इत्यादयः सर्वे महत्त्वपूर्णां भूमिकां निर्वहन्ति । अन्येषां प्रमुखकारकाणां अवहेलना केवलं कर्मचारिणां प्रयत्नानाम् उपरि दोषं स्थापयितुं जटिलसमस्यायाः सरलः उपायः अस्ति ।तयोः मध्ये आन्तरिकः सम्बन्धः प्रेरणा च
वस्तुतः पूर्वस्य गूगल-सीईओ-महोदयस्य टिप्पणीनां परियोजनानियुक्तेः च मध्ये एकः निश्चितः सम्बन्धः अस्ति । एतादृशाः अनुचितटिप्पण्याः दलस्य सदस्यानां मूल्यस्य न्यूनानुमानं दुर्बोधं च प्रतिबिम्बयन्ति, यत् परियोजनानियुक्तौ परिहर्तव्यम् भर्तीप्रक्रियायाः कालखण्डे अस्माभिः प्रत्येकं सम्भाव्यं दलसदस्यं पूर्णतया सम्माननीयं मूल्यं च कर्तव्यं, तेषां क्षमतां योगदानं च अवगन्तुं च अर्हति। उत्तमं भर्तीवातावरणं परस्परविश्वासं, सम्मानं, साझीकृतलक्ष्यं च आधारितं भवेत्। एवं एव वयं यथार्थतया उत्कृष्टप्रतिभाः आकर्षयितुं तेषां पूर्णक्षमताम् विमोचयितुं शक्नुमः । तत्सह, एतेन इदमपि स्मरणं भवति यत् अस्माभिः दलप्रबन्धने परियोजना उन्नतिषु च समीचीनमूल्यानि कार्यदृष्टिकोणानि च स्थापयितव्यानि। वयं केवलं कार्यस्य प्रवर्धनार्थं दबावस्य आरोपस्य च उपरि अवलम्बितुं न शक्नुमः, परन्तु दलस्य सदस्यान् उचितप्रोत्साहनतन्त्रैः, उत्तमसञ्चारैः, स्पष्टलक्ष्यैः च एकत्र कार्यं कर्तुं मार्गदर्शनं कर्तव्यम्।भविष्यस्य परियोजनाविकासस्य दृष्टिकोणः
प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यां परिवर्तनं च कृत्वा परियोजनानां जटिलता, आव्हानानि च वर्धन्ते । अस्मिन् सन्दर्भे परियोजनानियुक्तिः, दलप्रबन्धनं च अधिकं महत्त्वपूर्णं भविष्यति। प्रतिभानां चयनं प्रशिक्षणं च अधिकं ध्यानं दत्त्वा विविधं नवीनं च दलं निर्मातव्यम्। तत्सह, अस्माभिः दलस्य कार्यवातावरणं संस्कृतिं च अनुकूलितुं निरन्तरं करणीयम् येन प्रत्येकं सदस्यः स्वप्रतिभायाः पूर्णं क्रीडां दातुं शक्नोति परियोजनायाः सफलतायां योगदानं दातुं च शक्नोति। संक्षेपेण गूगलस्य पूर्व-सीईओ-महोदयस्य टिप्पण्या अस्माकं कृते अलार्म-ध्वनिः अभवत्, परियोजना-नियुक्तेः, दल-प्रबन्धनस्य च महत्त्वस्य विषये अधिकं गभीरतया अवगतं जातम् |. एतयोः पक्षयोः निरन्तरं सुधारं सिद्धं च कृत्वा एव वयं घोरस्पर्धायां अजेयः तिष्ठितुं शक्नुमः, परियोजनायाः स्थायिविकासं च प्राप्तुं शक्नुमः |.