한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकीसमुदायस्य सुप्रसिद्धः व्यक्तिः इति नाम्ना श्मिट् इत्यस्य टिप्पणी न केवलं व्यक्तिगतमतस्य अभिव्यक्तिः, अपितु उद्योगस्य विकासप्रवृत्तिं जनधारणा च प्रभावितं कर्तुं शक्नोति सः सम्पूर्णतया कक्षायां गन्तुं त्यक्त्वा कानिचन वचनानि उक्तवान् ये चिरकालात् जनानां हृदये आसन् किन्तु उच्चैः न उक्ताः। एतेन अभिव्यक्तिस्वतन्त्रतायाः उत्तरदायित्वस्य च, उद्योगस्य पारदर्शितायाः, सार्वजनिकव्यक्तिनां प्रभावस्य च विषये चिन्तनं भवति ।
वाक्स्वतन्त्रतायाः दृष्ट्या सर्वेषां स्वमतं प्रकटयितुं अधिकारः अस्ति । परन्तु यदा कस्यचित् व्यक्तिस्य सामाजिकपदवी, प्रभावः च उच्चः भवति तदा तस्य वाक्यानां प्रभावः प्रभावः च भिन्नः भवति । श्मिट् इत्यस्य टिप्पणीः पारम्परिकसंकल्पनानां नियमानाञ्च किञ्चित्पर्यन्तं चुनौतीं ददति, येन अस्मान् सार्वजनिकरूपेण वक्तुं सीमानां उत्तरदायित्वस्य च पुनः परीक्षणं कर्तुं बाध्यते।
तत्सह, एषा घटना उद्योगे पारदर्शितायाः विषये अपि अस्माकं ध्यानं आकर्षयति । प्रौद्योगिक्यां बहवः परियोजनाः निर्णयाः च प्रायः जनसामान्यस्य कृते अज्ञाताः भवन्ति । श्मिट् इत्यस्य टिप्पणीभिः केचन गुप्तसत्याः प्रकाशिताः भवेयुः, येन अस्मान् चिन्तयितुं प्रेरयति यत् पुनः समानानि "दुर्घटनानि" न भवितुं उद्योगः अधिकं मुक्तः पारदर्शी च भवेत् वा इति।
तदतिरिक्तं जनव्यक्तिनां प्रभावस्य अवहेलना कर्तुं न शक्यते । तेषां वचनं कर्म च प्रायः प्रवर्धितं भवति, समाजे व्यापकः प्रभावः च भवति । श्मिट् इत्यस्य वचनेन न केवलं प्रौद्योगिकीसमुदाये आघातः उत्पन्नः, अपितु अन्येषु सम्बद्धेषु क्षेत्रेषु, जनदृष्टिकोणेषु च प्रभावः भवितुम् अर्हति । एतेन स्मरणं भवति यत् सार्वजनिकव्यक्तिभिः टिप्पणीं कुर्वन् अधिकं सावधानता भवितुमर्हति, सम्भाव्यपरिणामानां विषये पूर्णतया विचारः करणीयः च।
पश्चात् पश्यन्तः अस्याः घटनायाः “जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनस्य” च सम्भाव्यसम्बन्धं पश्यामः । परियोजनाविमोचनस्य प्रचारस्य च प्रक्रियायां सूचनायाः संचरणं संचारं च महत्त्वपूर्णं भवति । यदि प्रासंगिकसूचनाः समीचीनजनानाम् कृते समीचीनतया समये च न प्रसार्यन्ते तर्हि दुर्बोधाः समस्याः च उत्पद्यन्ते । श्मिट् इत्यस्य टिप्पणी सूचनायाः "दुर्सूचना" इति गणनीया भवितुमर्हति, "परियोजनानि प्रकाशयन्तु जनान् च अन्वेष्टुम्" इत्यत्र अस्माभिः एतस्याः स्थितिः परिहरितव्या
परियोजनायाः सुचारुप्रगतिः सुनिश्चित्य अस्माभिः प्रभावीसञ्चारतन्त्राणि सूचनाप्रसारणमार्गाणि च स्थापयितुं आवश्यकम्। अस्मिन् परियोजनायाः लक्ष्याणि, आवश्यकताः, आवश्यकताः च स्पष्टीकर्तुं, तथैव समुचितक्षमताभिः, संसाधनैः च जनानां समीचीनतया अन्वेषणं च अन्तर्भवति तत्सह सूचनासञ्चारप्रक्रियायां सूचनायाः अखण्डता, सटीकता च सुनिश्चिता कर्तव्या, अस्पष्टानि वा भ्रामकवाक्यानि वा परिहर्तव्यानि
तदतिरिक्तं परियोजनायां सम्बद्धानां सूचनाप्रक्रियाकरणस्य, अवगमनस्य च उत्तमं कौशलं अपि आवश्यकम् अस्ति । ते न केवलं प्रसारितसूचनाः सम्यक् प्राप्तुं अवगन्तुं च शक्नुवन्ति, अपितु वास्तविकस्थित्याधारितं युक्तियुक्तं निर्णयं निर्णयं च कर्तुं शक्नुवन्ति अस्मिन् विषये प्रशिक्षणं शिक्षा च विशेषतया महत्त्वपूर्णा भवति कर्मचारिणां गुणवत्तायां क्षमतायां च सुधारं कृत्वा परियोजनायाः सफलकार्यन्वयनं अधिकतया प्रवर्तयितुं शक्यते।
"प्रकल्पं प्रकाशयितुं जनान् अन्वेष्टुं" अन्यत् प्रमुखं कारकं विश्वासः अस्ति । यदि परियोजनाप्रकाशकानां प्रतिभागिनां च मध्ये विश्वासस्य अभावः भवति तर्हि सूचनानां, संचारस्य च स्थानान्तरणं बाधितं भविष्यति। अतः परियोजनायाः सुचारुविकासाय परस्परविश्वासस्य वातावरणस्य स्थापना अतीव आवश्यकी अस्ति । एतदर्थं पक्षद्वयं प्रामाणिकं विश्वसनीयं च भवितुम्, स्वप्रतिबद्धतां पूर्णं कर्तुं, परपक्षस्य हितं आवश्यकतां च आदरयितुं च आवश्यकम् ।
सामान्यतया गूगलस्य पूर्वस्य मुख्यकार्यकारी एरिक् श्मिट् इत्यस्य कक्षायाः टिप्पणीनां घटना अस्मान् गभीरं चिन्तनस्य अवसरं ददाति। उद्योगस्य विकासाय वा "जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" इत्यादीनां विशिष्टानां कार्याणां कृते वा, अस्माभिः तस्मात् शिक्षितव्यं, उत्तमपरिणामानां लक्ष्याणां च प्राप्त्यर्थं अस्माकं व्यवहारेषु, पद्धतीषु च निरन्तरं सुधारः, अनुकूलनं च करणीयम्