한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं विपण्यदृष्ट्या मृदुफलक-उद्योगः अत्यन्तं प्रतिस्पर्धात्मकः अस्ति । नूतनाः प्रतियोगिनः उद्भवन्ति येषां प्रौद्योगिकी-नवीनीकरणे, व्यय-नियन्त्रणे च लाभाः भवितुम् अर्हन्ति । एतेन भवतः कम्पनीयाः लचीलाः सर्किट् बोर्डव्यापारः विपण्यां प्रचण्डदबावस्य अधीनः भवति ।
द्वितीयं, आन्तरिकप्रबन्धनम् अपि प्रमुखं कारकम् अस्ति । नियमितमासिकप्रतिवेदनानां अभावः कम्पनीयाः व्यावसायिकनिरीक्षणस्य सूचनाप्रदानस्य च अन्तरं प्रतिबिम्बयितुं शक्नोति। सार्वजनिकलेखस्य व्यावसायिकप्रगतेः उपेक्षायाः अर्थः भवितुम् अर्हति यत् प्रचारस्य विषये, जनसञ्चारस्य च कम्पनीयाः रणनीतिः अपर्याप्तः अस्ति ।
अपि च, प्रौद्योगिकीसंशोधनविकासयोः अपर्याप्तनिवेशः लचीले बोर्डव्यापारस्य विकासं अपि प्रभावितं कर्तुं शक्नोति। यदि भवान् उद्योगस्य प्रौद्योगिकी-अद्यतनस्य समये समये न तालमेलं स्थापयितुं न शक्नोति तर्हि भवतां उत्पादानाम् गुणवत्ता, कार्यक्षमता च क्रमेण पृष्ठतः पतति, तस्मात् विपण्यप्रतिस्पर्धा नष्टा भवितुम् अर्हति
परन्तु एतेषां विषयाणां निवारणाय वयं केभ्यः सफलप्रकरणेभ्यः शिक्षितुं शक्नुमः । यथा, केचन कम्पनयः अनुसंधानविकासदलानां निर्माणं सुदृढं कृत्वा निरन्तरं नवीनं उत्पादं प्रक्षेप्य विपण्यां स्थानं गृहीतवन्तः
तदतिरिक्तं प्रभावी आन्तरिकसञ्चारतन्त्रं सूचनासाझेदारीमञ्चं च स्थापयितुं महत्त्वपूर्णम् अस्ति । एतेन विभिन्नविभागानाम् मध्ये सुचारुतया सहकार्यं सुनिश्चितं भवति, कार्यदक्षता च सुदृढा भवति ।
अद्यतनस्य डिजिटलयुगे मार्केट् पूर्वानुमानं ग्राहकमाङ्गविश्लेषणं च कर्तुं बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगः अपि एफपीसी-व्यापारस्य उन्नयनस्य प्रभावी उपायः अस्ति
उल्लेखनीयं यत् आपूर्तिकर्ताभिः सह दीर्घकालीनाः स्थिराः च सहकारीसम्बन्धाः स्थापयित्वा कच्चामालस्य स्थिरं आपूर्तिः, व्ययनियन्त्रणं च सुनिश्चितं कर्तुं शक्यते।
संक्षेपेण, यदि भवतः कम्पनीयाः सॉफ्ट बोर्डव्यापारः हानिम् लाभे परिणतुं इच्छति तर्हि तस्य अनेकपक्षेभ्यः आरम्भः करणीयः, यत्र मार्केट् रणनीतयः अनुकूलनं, आन्तरिकप्रबन्धनं सुदृढं करणं, प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं, उत्तमसहकारसम्बन्धस्थापनं च सन्ति एवं एव वयं तीव्रविपण्यस्पर्धायां विशिष्टाः भवितुम् अर्हमः।