한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गूगलस्य पूर्वः मुख्यकार्यकारी एरिक् श्मिट् यदा स्टैन्फोर्डविश्वविद्यालये एकस्मिन् वर्गे अतिथिवक्ता आसीत् तदा मुक्तं कृतवान्, यत् किमपि उक्तवान् यत् व्यापकचर्चाम् उत्पन्नवती। एतेन अस्माकं चिन्तनं भवति यत् जावा विकासकार्यक्षेत्रे अपि एतादृशी स्थितिः अस्ति वा, ये सहमतिः उच्चैः न उक्ताः ते विकासकानां कार्यं निर्णयं च प्रभावितयन्ति वा इति
जावा विकासाय कार्याणि ग्रहीतुं सरलप्रक्रिया नास्ति अस्य कृते विकासकानां कृते ठोसः तकनीकीज्ञानं समृद्धः अनुभवः च आवश्यकः भवति । अस्मिन् क्रमे स्पष्टकार्यस्य आवश्यकताः, प्रौद्योगिकीचयनं, दलसहकार्यम् अन्ये च कडिः महत्त्वपूर्णाः सन्ति । ये चिरकालात् जावाविकासकार्यं कुर्वन्ति, तेषां हृदये अपि केचन अवाचिताः "सत्याः" भवितुम् अर्हन्ति ।
यथा, कार्यापेक्षाणां दृष्ट्या कदाचित् ग्राहकैः प्रस्ताविताः आवश्यकताः स्पष्टाः स्पष्टाः च दृश्यन्ते, परन्तु वास्तविकविकासप्रक्रियायां बहवः अस्पष्टताः अयुक्ताः पक्षाः च भवितुम् अर्हन्ति परन्तु विविधकारणात् विकासकाः एताः समस्याः प्रत्यक्षतया न दर्शयन्ति, परन्तु मौनेन आवश्यकतानां अनुपालनं कर्तुं चयनं कुर्वन्ति । इदं यथा हाइलाइट् पात्रः स्वहृदये किञ्चित् सत्यं जानाति, परन्तु विविधकारकाणां कारणेन मौनं कर्तुं चयनं करोति।
प्रौद्योगिकीचयनस्य दृष्ट्या जावाक्षेत्रे चयनार्थं बहवः ढाञ्चाः, साधनानि च सन्ति । परन्तु प्रत्येकं विकल्पः इष्टतमः न भवति तथा च कदाचित् परियोजनासमयेन, दलस्य तकनीकीस्तरेन, अथवा विपण्यप्रवृत्त्या अपि प्रभावितः भवितुम् अर्हति । इदं यथा यदा हाइलाइट्-व्यक्तिः निर्णयं करोति तदा सः सम्पूर्णतया सत्य-तथ्य-आधारितः न भवति, अपितु विविध-बाह्य-कारकैः बाधितः भवति
जावाविकासकार्यस्य प्रमुखः भागः अपि सामूहिककार्यं भवति । दलस्य सदस्यानां मध्ये संचारस्य, सहकार्यस्य च दक्षता परियोजनायाः प्रगतिम् गुणवत्तां च प्रत्यक्षतया प्रभावितं करोति । तेषु सदस्यानां मध्ये दुर्बलसञ्चारः, उत्तरदायित्वविभागः च अस्पष्टः इत्यादयः केचन सम्भाव्यसमस्याः भवितुम् अर्हन्ति । एताः समस्याः सर्वेषां कृते सुप्रसिद्धाः भवेयुः, परन्तु तेषां समाधानं कालान्तरे न कृतम्, यथा सत्यं निगूढम् ।
अतः, एतां स्थितिं कथं भङ्गयित्वा जावा विकासकार्यं अधिकं कुशलं युक्तियुक्तं च करणीयम्? सर्वप्रथमं विकासकानां कार्यस्य आवश्यकतानां अयुक्तपक्षं दर्शयितुं ग्राहकैः सह प्रभावीरूपेण संवादं कर्तुं साहसं क्षमता च आवश्यकं यत् परियोजनायाः लक्ष्याणि यथार्थतया प्राप्तुं शक्यन्ते इति सुनिश्चितं भवति। द्वितीयं, यदा प्रौद्योगिक्याः चयनस्य विषयः आगच्छति तदा प्रवृत्तेः अन्धरूपेण अनुसरणं न कृत्वा परियोजनायाः वास्तविक आवश्यकतानां तथा दलस्य क्षमतायाः आधारेण व्यापकं मूल्याङ्कनं विश्लेषणं च करणीयम्। अन्ते दलस्य सदस्यैः उत्तमं संचारतन्त्रं स्थापयितव्यं, स्वस्वदायित्वं स्पष्टीकर्तव्यं, सहकार्यस्य समये उत्पद्यमानानां समस्यानां संयुक्तरूपेण समाधानं कर्तव्यम्।
संक्षेपेण जावा विकासकार्य्येषु विविधाः घटनाः तस्याः परिस्थितेः सदृशाः सन्ति यत्र हाइलाइट् पात्रस्य मन्त्रः उच्चैः न उक्तः भवति गहनचिन्तनस्य सक्रियसुधारस्य च माध्यमेन वयं जावाविकासकार्यं अधिकं वैज्ञानिकं कुशलं च कर्तुं शक्नुमः, तथा च तकनीकीक्षेत्रस्य विकासे अधिकं मूल्यं योगदानं दातुं शक्नुमः।