लोगो

गुआन लेई मिंग

तकनीकी संचालक |

प्रोग्रामर-जनानाम् कृते नवीन-रोजगार-प्रवृत्तिः : सैमसंग-मोबाईल-फोनस्य विमोचनस्य पृष्ठतः उद्योग-प्रवृत्तिः प्रतिभा-मागधा च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वप्रसिद्धः इलेक्ट्रॉनिकप्रौद्योगिकीविशालकायः इति नाम्ना सैमसंगः प्रत्येकं नूतनं उत्पादं विमोचयति चेत् बहु ध्यानं आकर्षयति । गैलेक्सी ए०६ मोबाईल् फ़ोन् मीडियाटेक् हेलियो जी८५ चिप् इत्यनेन सुसज्जितः अस्ति, यत् चिप् प्रदर्शनस्य, कॅमेरा विन्यासस्य च दृष्ट्या किञ्चित् प्रतिस्पर्धां दर्शयति परन्तु अस्य पृष्ठतः सम्पूर्णे स्मार्टफोन-उद्योगे प्रौद्योगिकी-अनुसन्धान-विकासस्य, विपण्य-माङ्गस्य, प्रतिस्पर्धा-परिदृश्यस्य च दृष्ट्या एकः जटिलः क्रीडा अस्ति ।

प्रोग्रामर-कृते अस्य उद्योगस्य गतिशीलतायाः किं अर्थः ? सर्वप्रथमं स्मार्टफोन-उद्योगस्य नित्यं प्रौद्योगिकी-नवीनीकरणस्य अनुसरणं कृत्वा प्रोग्रामर्-जनाः स्वकौशलं निरन्तरं सुधारयितुम्, प्रौद्योगिकी-विकासस्य गतिं च पालयितुम् आवश्यकाः सन्ति नवीनचिप् प्रौद्योगिकी, अनुकूलितं कॅमेरा एल्गोरिदम् इत्यादीनां सर्वेषां विकासाय अनुकूलनार्थं च व्यावसायिकप्रोग्रामराणां आवश्यकता भवति । अस्य कृते प्रोग्रामर-जनानाम् आवश्यकता अस्ति यत् ते न केवलं पारम्परिक-प्रोग्रामिंग-भाषासु, एल्गोरिदम्-मध्ये च प्रवीणाः भवेयुः, अपितु उदयमान-प्रौद्योगिकी-क्षेत्रेषु तीक्ष्ण-अन्तर्दृष्टिम् अपि निर्वाहयितुम् अर्हन्ति

नौकरीबाजारस्य दृष्ट्या सैमसंग इत्यादिभिः मोबाईलफोननिर्मातृभिः नूतनानां उत्पादानाम् विमोचनेन प्रोग्रामरानाम् रोजगारस्य स्थितिः अपि प्रभावः भविष्यति। यदा कश्चन प्रकारः मोबाईल-फोनः विपण्यां सफलः भवति तदा प्रायः अन्यैः निर्मातृभिः अनुवर्तनं अनुकरणं च प्रेरयति, तस्मात् सम्बन्धित-तकनीकी-क्षेत्रेषु प्रतिभानां माङ्गं चालयति यथा, यदि गैलेक्सी ए०६ मोबाईलफोनस्य कश्चन विशेषता उपभोक्तृभिः लोकप्रियः भवति तर्हि अन्ये निर्मातारः अस्मिन् क्षेत्रे अनुसन्धानविकासयोः निवेशं वर्धयितुं शक्नुवन्ति, येन प्रासंगिककौशलयुक्तानां प्रोग्रामरानाम् नियुक्तेः माङ्गल्यं वर्धते

परन्तु प्रोग्रामररूपेण कार्यं प्राप्तुं सर्वदा सुचारु नौकायानं न भवति । यथा यथा अधिकाधिकाः जनाः उद्योगे प्रविशन्ति तथा तथा स्पर्धा अधिकाधिकं तीव्रा भवति । कार्यान्वितानां जनसमूहात् भिन्नतां प्राप्तुं प्रोग्रामर्-जनानाम् न केवलं ठोसव्यावसायिकज्ञानं आवश्यकं, अपितु उत्तमः परियोजनानुभवः समस्यानिराकरणक्षमता च आवश्यकी भवति तदतिरिक्तं सामूहिककार्यभावना, संचारकौशलं, उद्योगप्रवृत्तीनां ग्रहणं च नियोक्तृभिः मूल्यवान् गुणाः अभवन् ।

स्वस्य प्रतिस्पर्धां वर्धयितुं प्रोग्रामर्-जनाः निरन्तरं स्वस्य शिक्षितुं, स्वस्य उन्नतिं च कर्तुं परिश्रमं कुर्वन्ति । ऑनलाइन पाठ्यक्रमाः, तकनीकीमञ्चाः, मुक्तस्रोतप्रकल्पाः इत्यादयः तेषां कृते ज्ञानं प्राप्तुं अनुभवसञ्चयस्य च महत्त्वपूर्णाः उपायाः अभवन् । तत्सह, विभिन्नेषु तकनीकीप्रतियोगितासु उद्योगक्रियाकलापेषु च भागं गृहीत्वा भवतः जालस्य विस्तारं कर्तुं रोजगारस्य अवसरान् वर्धयितुं च सहायकं भविष्यति।

अपरपक्षे समाजस्य प्रोग्रामर-मागधा अपि निरन्तरं परिवर्तमानः अस्ति । कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां उदयमानानाम् प्रौद्योगिकीनां उदयेन सह प्रोग्रामर-जनाः मार्केट्-आवश्यकतानां अनुकूलतायै स्वकौशलं समये एव समायोजयितुं प्रवृत्ताः सन्ति केचन पारम्परिकाः प्रोग्रामिंगक्षेत्राणि क्रमेण संतृप्ताः भवितुम् अर्हन्ति, यदा तु उदयमानाः प्रौद्योगिकीक्षेत्राणि प्रोग्रामर्-जनानाम् विकासाय विस्तृतं स्थानं प्रदास्यन्ति ।

संक्षेपेण यद्यपि सैमसंग-संस्थायाः गैलेक्सी ए०६ मोबाईल-फोनस्य विमोचनं स्मार्टफोन-उद्योगे केवलं लघुतरङ्गः एव अस्ति तथापि सम्पूर्णस्य उद्योगस्य विकास-प्रवृत्तिः, प्रोग्रामर-प्रतिभानां परिवर्तनशील-माङ्गं च प्रतिबिम्बयति प्रोग्रामर-जनानाम् उद्योग-प्रवृत्तिषु सर्वदा ध्यानं दातव्यं, निरन्तरं स्वक्षमतासु सुधारं कर्तुं च आवश्यकं यत् ते उग्र-कार्य-बाजारे आदर्श-कार्यं अन्वेष्टुं शक्नुवन्ति ।

2024-08-18

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता