한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा प्रोग्रामरः कार्याणि अन्विषन्ति तदा तेषां प्रायः असंख्यानि परियोजनानि छानयितुं आवश्यकता भवति तथा च तेषां कौशलं रुचिं च अनुकूलानि कार्याणि अन्वेष्टव्यानि । एतदर्थं न केवलं तेषां ठोसव्यावसायिकज्ञानं आवश्यकं, अपितु तीक्ष्णविपण्यदृष्टिः, उत्तमं संचारकौशलं च आवश्यकम् । सामान्यकृत्रिमबुद्धेः विकासः प्रोग्रामर-कार्यस्य प्रकारान् आवश्यकतां च किञ्चित्पर्यन्तं प्रभावितं करोति ।
यथा यथा सामान्यकृत्रिमबुद्धिप्रौद्योगिकी निरन्तरं प्रगतिशीलं भवति तथा तथा केचन पुनरावर्तनीयानि नियमितं च प्रोग्रामिंगकार्यं स्वचालितसाधनेन प्रतिस्थापयितुं शक्यते । यथा, कृत्रिमबुद्धिः सरलसङ्केतजननम्, आँकडासंसाधनम् इत्यादीनि कार्याणि पूर्वमेव कुशलतया सम्पन्नं कर्तुं शक्नोति । अस्य अर्थः अस्ति यत् प्रोग्रामर-जनानाम् अधिक-नवीन-जटिल-चुनौत्य-क्षेत्रेषु गन्तुं आवश्यकता वर्तते यत् ते विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं शक्नुवन्ति ।
तत्सह सामान्यकृत्रिमबुद्धेः विकासेन प्रोग्रामर-जनानाम् कृते नूतनानि कार्याणि अवसरानि च निर्मिताः । यथा, विशिष्टक्षेत्राणां कृते कृत्रिमबुद्धि-अनुप्रयोगानाम् विकासाय प्रोग्रामर-जनाः कृत्रिम-बुद्धि-प्रौद्योगिक्याः उद्योग-ज्ञानेन सह संयोजयित्वा बहुमूल्यं समाधानं निर्मातुं प्रवृत्ताः भवन्ति चिकित्सासेवा, वित्त, शिक्षा इत्यादिक्षेत्रेषु कृत्रिमबुद्धेः व्यापकप्रयोगसंभावनाः सन्ति, येन प्रोग्रामर-जनाः परियोजनाविकल्पानां धनं प्रदाति
तदतिरिक्तं सामान्यकृत्रिमबुद्धेः कम्प्यूटिंगसमस्याः अपि प्रोग्रामर्-जनानाम् अधिकानि आग्रहाणि कुर्वन्ति । कृत्रिमबुद्धि-अल्गोरिदम्-प्रदर्शनस्य अनुकूलनार्थं प्रोग्रामर्-जनानाम् सङ्गणक-वास्तुकला, समानान्तर-गणना-आदि-ज्ञानस्य गहन-अवगमनं आवश्यकं भवति, येन प्रोग्रामस्य चालन-दक्षतायाः उन्नयनं भवति एतदर्थं तेषां निरन्तरं स्वकौशलं शिक्षितुं, अद्यतनं कर्तुं च आवश्यकं भवति तथा च प्रौद्योगिकीविकासस्य गतिं पालयितुम् आवश्यकम् अस्ति।
समाजस्य कृते प्रोग्रामर-कार्य-अन्वेषणे परिवर्तनेन प्रभावानां श्रृङ्खला अपि आनयिष्यति । एकतः कुशलकृत्रिमबुद्धिप्रौद्योगिक्याः कारणेन केषाञ्चन प्रोग्रामराणां कार्याणि नष्टानि भवितुम् अर्हन्ति, विशेषतः येषां एककौशलं वर्तते ये नूतनप्रौद्योगिकीनां अनुकूलतां न प्राप्नुवन्ति एतेन सामाजिकरोजगारसंरचनायाः समायोजनस्य किञ्चित् प्रमाणं प्रवर्तयितुं शक्यते । अपरपक्षे कृत्रिमबुद्धि-अनुप्रयोगानाम् लोकप्रियतायाः सङ्गमेन उच्चगुणवत्तायुक्तानां प्रोग्रामर-जनानाम् आग्रहः वर्धते, येन शिक्षा-प्रशिक्षण-उद्योगस्य विकासः अपि प्रवर्धितः भविष्यति तथा च अधिकाः व्यावसायिकाः संवर्धिताः भविष्यन्ति ये नूतनानां प्रौद्योगिकीनां अनुकूलतां प्राप्तुं शक्नुवन्ति
व्यक्तिनां कृते प्रोग्रामर-जनानाम् कार्यान् अन्वेष्टुं प्रक्रियायां स्वक्षमतानां, विपण्यमागधायाः च निरन्तरं मूल्याङ्कनं करणीयम् । तेषां सक्रियरूपेण नूतनाः प्रौद्योगिकीः ज्ञानं च ज्ञातव्याः, तेषां समग्रगुणवत्ता च सुधारः करणीयः येन ते भयंकरप्रतिस्पर्धायुक्ते कार्यबाजारे विशिष्टाः भवेयुः। तत्सह, व्यक्तिभिः उद्योगविकासप्रवृत्तिषु अपि ध्यानं दातुं आवश्यकं भवति तथा च प्रौद्योगिकीपरिवर्तनेन निर्मूलतां न प्राप्नुवन्तु इति पूर्वमेव स्वस्य करियरविकासमार्गस्य योजना करणीयम्।
संक्षेपेण, प्रोग्रामर-कार्य-अन्वेषणं सामान्यकृत्रिमबुद्धेः विकासेन सह निकटतया सम्बद्धम् अस्ति । सामान्यकृत्रिमबुद्धिः आव्हानानि अवसरानि च स्थापयति । निरन्तरं स्वस्य सुधारं कृत्वा परिवर्तनस्य अनुकूलतां कृत्वा एव प्रोग्रामर्-जनाः परिवर्तनस्य अस्मिन् युगे पदस्थानं प्राप्तुं सफलाः च भवितुम् अर्हन्ति ।