한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गूगलस्य पूर्व मुख्यकार्यकारी एरिक् श्मिट् इत्यस्य प्रौद्योगिकीविकासस्य दिशाविषये चर्चां उदाहरणरूपेण गृह्यताम् सः समाजे, अर्थव्यवस्थायां, अन्येषु पक्षेषु च प्रौद्योगिक्याः दूरगामी प्रभावे बलं दत्तवान्। अस्मिन् सन्दर्भे प्रतिभानां कार्याणि अवसराश्च निरन्तरं विकसिताः सन्ति ।
विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः उद्योगे निरन्तरं नवीनतां परिवर्तनं च प्रवर्धयति, उदयमानक्षेत्राणां उद्भवः च प्रतिभाभ्यः अधिकविविधकार्यविकल्पान् प्रदाति यथा, बृहत्-आँकडा-प्रौद्योगिक्याः परिपक्वतायाः सह, आँकडा-विश्लेषण-सम्बद्धानां कार्याणां मागः महतीं वर्धितः, येन आँकडा-संसाधन-विश्लेषणयोः उत्तम-प्रतिभानां कृते व्यापकं विकास-स्थानं निर्मितम्
तथापि मिशनस्य प्राप्तिः सर्वदा सुचारु नौकायानं न भवति । तीव्रताम् आनेतुम् विपण्यप्रतिस्पर्धायाः आवश्यकता वर्तते यत् ते द्रुतगत्या परिवर्तमानानाम् आवश्यकतानां अनुकूलतायै स्वकौशलस्य ज्ञानस्य च भण्डारस्य निरन्तरं सुधारं कुर्वन्तु। एतदर्थं न केवलं ठोसव्यावसायिकमूलस्य आवश्यकता वर्तते, अपितु तीक्ष्णविपण्यदृष्टिः, निरन्तरं शिक्षणक्षमता च आवश्यकी भवति ।
अस्मिन् वातावरणे सूचनानां प्रसारणं, साझेदारी च विशेषतया महत्त्वपूर्णं भवति । परन्तु अनधिकृतपुनर्मुद्रणादिः अनुचितव्यवहारः सूचनाविनिमयस्य सामान्यक्रमं बाधितुं शक्नोति तथा च प्रतिभानां प्रभावीसूचनाप्राप्त्यर्थं मार्गं अवसरं च प्रभावितं कर्तुं शक्नोति
कार्यसूचना प्राप्तुं प्रतिभाः विविधमार्गाणां उपयोगे कुशलाः भवितुमर्हन्ति। ऑनलाइन-मञ्चाः महत्त्वपूर्णं संसाधनपुस्तकालयं जातम्, परन्तु प्रामाणिकता, वैधता च ज्ञातुं आवश्यकम् । तत्सह, उत्तमं जालस्य निर्माणं सम्भाव्यनियुक्ति-अवकाशान् प्राप्तुं अपि साहाय्यं कर्तुं शक्नोति ।
तदतिरिक्तं स्पष्टं स्थितिनिर्धारणं लक्ष्यं च प्रमुखम् अस्ति । केवलं स्वस्य सामर्थ्यं दुर्बलतां च अवगत्य लक्षितरूपेण तेषु सुधारं विस्तारं च कृत्वा एव भवन्तः स्पर्धायाः मध्ये विशिष्टाः भूत्वा स्वस्य क्षमताभिः रुचिभिः च सङ्गतानि कार्याणि अन्वेष्टुं शक्नुवन्ति
संक्षेपेण विज्ञानस्य प्रौद्योगिक्याः च तरङ्गेन चालितानां प्रतिभानां कालस्य तालमेलं स्थापयितुं, परिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दातुं, स्वकार्यं अवसरं च ग्रहीतुं निरन्तरं स्वस्य सुधारस्य आवश्यकता वर्तते