한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकीविकासस्य उपभोक्तृअनुभवस्य च अन्तरक्रिया
प्रौद्योगिकीविकासस्य परिणामाः अन्ते उत्पादेषु प्रतिबिम्बिताः भविष्यन्ति, येन उपभोक्तृणां अनुभवः प्रत्यक्षतया प्रभावितः भविष्यति । चलनवेगः, पश्चात्तापः इत्यादीनि मोबाईलफोनस्य कार्यक्षमता प्रौद्योगिकीविकासस्य स्तरेन सह निकटतया सम्बद्धा भवति । यदि हार्डवेयर-विन्यासस्य, सॉफ्टवेयर-अनुकूलनस्य इत्यादीनां दृष्ट्या प्रौद्योगिकी-विकासे न्यूनताः सन्ति तर्हि उपभोक्तृभ्यः मोबाईल-फोन-विलम्बः, अपेक्षां न पूरयति इति कार्याणि इत्यादीनां समस्यानां सामना कर्तुं शक्नुवन्तिप्रौद्योगिकी नवीनतायाः महत्त्वम्
तीव्रविपण्यप्रतिस्पर्धायां प्रौद्योगिकी नवीनता कम्पनीयाः पदस्थापनस्य कुञ्जी भवति । मोबाईल-फोन-निर्मातृणां कृते केवलं प्रौद्योगिकी-नवीनीकरणं निरन्तरं कृत्वा, चिप्-प्रदर्शने सुधारं कृत्वा, ऑपरेटिंग्-प्रणालीनां अनुकूलनं च कृत्वा एव ते उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तिं कर्तुं शक्नुवन्ति यदि भवान् प्रौद्योगिकी-नवीनीकरणस्य अवहेलनां करोति तथा केवलं ब्राण्ड्-जागरूकतायाः उच्चमूल्यानां च उपरि अवलम्बते तर्हि दीर्घकालं यावत् विपण्यभागं प्राप्तुं कठिनं भविष्यति।गुणवत्तानियन्त्रणस्य प्रौद्योगिकीविकासस्य च सम्बन्धः
उत्तमप्रौद्योगिकीविकासेन न केवलं नवीनतायाः अनुसरणं करणीयम्, अपितु उत्पादस्य गुणवत्तायाः स्थिरता अपि सुनिश्चिता कर्तव्या। मोबाईलफोनस्य उत्पादनप्रक्रियायां कठोरगुणवत्तानियन्त्रणम् अत्यावश्यकम् । भागानां क्रयणात् आरभ्य सम्पूर्णयन्त्रस्य संयोजनं परीक्षणं च यावत् प्रत्येकं पदे तकनीकीविकासदलेन सावधानीपूर्वकं परिकल्पना, निगरानीयता च आवश्यकी भवति यदि गुणवत्तानियन्त्रणे लूपहोल्स् सन्ति तर्हि प्रौद्योगिकी कियत् अपि उन्नता भवतु, उत्पादसमस्यां जनयितुं उपभोक्तृणां असन्तुष्टिं च जनयितुं शक्नोति ।प्रौद्योगिकीविकासे विक्रयोत्तरसेवायाः प्रतिक्रियाप्रभावः
स्त्रियाः पुनरागमनं न दत्तस्य घटना अपि विक्रयोत्तरसेवायाः महत्त्वं प्रतिबिम्बयति । विक्रयोत्तरसेवा न केवलं उपभोक्तृसमस्यानां समाधानार्थं एकः मार्गः अस्ति, अपितु तकनीकीविकासदलस्य कृते उत्पादप्रतिक्रियाप्राप्त्यर्थं महत्त्वपूर्णः उपायः अपि अस्ति । उपभोक्तृशिकायतां प्रतिफलनानां च विश्लेषणं कृत्वा तकनीकीविकासदलः उत्पादस्य दोषान् अवगत्य लक्षितसुधारं अनुकूलनं च कर्तुं शक्नोति।प्रौद्योगिकी विकास की सामाजिक उत्तरदायित्व
प्रौद्योगिकीविकासः न केवलं विपण्यमागधां निगमलाभं च पूरयितुं, अपितु कतिपयानि सामाजिकदायित्वं ग्रहीतुं अपि भवति । प्रौद्योगिकीप्रगतिम् अनुसृत्य उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं सामाजिकसंसाधनानाम् तर्कसंगतप्रयोगं च अस्माभिः अवश्यं ग्रहीतव्यम्। उच्चगुणवत्तायुक्तं उत्पादं न केवलं उपभोक्तृभ्यः सुविधां जनयति, अपितु समाजस्य स्थायिविकासं प्रवर्धयति। संक्षेपेण यद्यपि उच्चमूल्यं मोबाईलफोनं क्रीतवती तस्याः घटनायाः पुनरागमनं न कृतम्, यद्यपि उपरिष्टात् उपभोक्तृक्षेत्रे प्रकरणम् अस्ति तथापि गहनतरस्तरेन प्रौद्योगिक्याः सर्वैः पक्षैः सह अविच्छिन्नरूपेण सम्बद्धा अस्ति विकासः। प्रौद्योगिकीविकासदलेन अस्मात् पाठं ज्ञातव्यं, तकनीकीस्तरस्य निरन्तरं सुधारः करणीयः, गुणवत्तानियन्त्रणं सुदृढं कर्तव्यं, उपभोक्तृणां आवश्यकतानां अपेक्षाणां च उत्तमरीत्या पूर्तये विक्रयोत्तरसेवायां ध्यानं दातव्यम्।