한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे व्यक्तिगतप्रौद्योगिकीविकासः एकः प्रवृत्तिः अभवत् । अधिकाधिकाः विकासकाः स्वरुचिं उत्साहं च आधारीकृत्य प्रौद्योगिकीनवीनीकरणक्षेत्रे समर्पयन्ति। ते विद्यमानप्रौद्योगिकीसाधनानां सन्तुष्टाः न सन्ति, स्वप्रयत्नेन अद्वितीयं व्यावहारिकं च उत्पादं निर्मातुं उत्सुकाः सन्ति। यथा ते प्राविधिकाः ये नूतनानां मोबाईल-फोन-प्रकरणानाम् विकासाय प्रतिबद्धाः सन्ति, ते अपि स्वकल्पनायाः सृजनशीलतायाश्च पूर्णं क्रीडां ददति, सांस्कृतिक-रचनात्मक-तत्त्वानां उन्नत-डिजिटल-प्रौद्योगिक्या सह संयोजयित्वा उपभोक्तृभ्यः नूतनम् अनुभवं आनयन्ति |.
उदाहरणरूपेण "वेषभूषितुं शक्नोति" इति डिजिटलमोबाईल-फोन-प्रकरणं गृह्यताम् तस्य पृष्ठतः उत्तमं तकनीकी-विकास-दलं भवितुमर्हति । ते प्रौद्योगिकीप्रेमिणः युवानां समूहः भवेयुः, अथवा ते अनुभविनो अभियंताः भवेयुः । प्रौद्योगिकीसंशोधनविकासप्रक्रियायां ते निरन्तरं स्वयमेव आव्हानं कुर्वन्ति, पारम्परिकचिन्तनस्य बाधां च भङ्गयन्ति । ते उन्नतसामग्रीविज्ञानज्ञानस्य उपयोगं कृतवन्तः, परिष्कृतेन इलेक्ट्रॉनिक-इञ्जिनीयरिङ्ग-प्रौद्योगिक्या सह मिलित्वा, मोबाईल-फोन-प्रकरणं "क्रॉस्-ड्रेसिंग्" इत्यस्य जादुई प्रभावं प्राप्तुं समर्थं कर्तुं
व्यक्तिगतप्रौद्योगिकीविकासस्य एषा शक्तिः न केवलं उत्पादनवीनीकरणं प्रवर्धयति, अपितु सम्पूर्णस्य उद्योगस्य विकासप्रवृत्तिं किञ्चित्पर्यन्तं परिवर्तयति। पूर्वं मोबाईलफोनस्य प्रकरणाः केवलं मोबाईलफोनस्य रक्षणार्थं सरलसहायकरूपेण एव विद्यन्ते स्म । परन्तु प्रौद्योगिक्याः उन्नतिः व्यक्तिगतविकासकानाम् प्रयासैः च क्रमेण मोबाईलफोन-प्रकरणाः व्यक्तित्वस्य सांस्कृतिक-अर्थानां च प्रदर्शनार्थं वाहकाः अभवन्
तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासेन समाजे अपि बहवः सकारात्मकाः प्रभावाः आगताः । एकतः जनानां नवीनभावनाम् प्रेरयति, अधिकान् जनान् अज्ञातक्षेत्राणां प्रयासाय अन्वेषणाय च इच्छुकं करोति, समाजस्य विकासे नूतनजीवनशक्तिं च प्रविशति अपरपक्षे व्यक्तिगतप्रौद्योगिकीविकासस्य परिणामाः प्रायः विपण्यस्य विविधान् आवश्यकतान् पूरयितुं शक्नुवन्ति, येन आर्थिकवृद्धिः प्रवर्धते, रोजगारस्य अवसराः च वर्धन्ते
व्यक्तिनां कृते प्रौद्योगिकीविकासे भागं गृहीत्वा न केवलं स्वक्षमतासु गुणेषु च सुधारं कर्तुं शक्यते, अपितु स्वस्य आत्ममूल्यं अधिकतमं कर्तुं अपि शक्यते । अस्मिन् क्रमे व्यक्तिः निरन्तरं नूतनं ज्ञानं शिक्षितुं, नूतनकौशलेषु निपुणतां प्राप्तुं, स्वस्य क्षितिजं, चिन्तनपद्धतिं च विस्तृतं कर्तुं शक्नोति । अपि च यदा भवतः विकासस्य परिणामाः विपणेन ज्ञायन्ते, उपयोक्तृभिः प्रियाः च भवन्ति तदा सिद्धेः सन्तुष्टेः च भावः शब्दात् परः भवति ।
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । अस्मिन् क्रमे विकासकाः अनेकानि कष्टानि, आव्हानानि च सम्मुखीकुर्वन्ति । यथा धनस्य अभावः, तान्त्रिक-अटङ्काः, विपण्य-अनिश्चितता इत्यादयः । परन्तु एतानि एव कठिनतानि, आव्हानानि च विकासकान् निरन्तरं वर्धयितुं प्रगतिम् कर्तुं च प्रेरयन्ति ।
सांस्कृतिक-रचनात्मक-मोबाईल-फोन-प्रकरणानाम् विषये पुनः आगत्य वयं द्रष्टुं शक्नुमः यत् अस्य अभिनव-उत्पादस्य सफलता व्यक्तिगत-प्रौद्योगिकी-विकासस्य समर्थनात् अविभाज्यम् अस्ति |. तत्सह, व्यक्तिगतप्रौद्योगिकीविकासाय नूतनं अनुप्रयोगपरिदृश्यं विकासदिशां च प्रदाति । भविष्ये वयं अधिकानि समानानि नवीन-उत्पादानाम् उद्भवं द्रष्टुं प्रतीक्षामहे, ये सर्वे व्यक्तिगत-प्रौद्योगिकी-विकासकानाम् अदम्य-प्रयत्नानाम् उपरि अवलम्बन्ते |.
संक्षेपेण अद्यत्वे समाजे व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं मूल्यं च वर्तते। इदं न केवलं अस्माकं कृते नवीनं उत्पादं अनुभवं च आनयति, अपितु सामाजिकप्रगतिं विकासं च प्रवर्धयति। आवाम् तान् वीरान् व्यक्तिगतप्रौद्योगिकीविकासकान् प्रशंसयामः, तेषां अधिकचमत्कारान् सृजति इति प्रतीक्षामहे!