लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"व्यक्तिगतप्रौद्योगिकीविकासस्य मवाङ्गडुई सांस्कृतिक अवशेषसंशोधनस्य च अद्भुतं परस्परं गूंथनं"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ अगस्त दिनाङ्के मावाङ्गडुई हान-समाधिस्थलस्य पुरातत्त्व-उत्खननस्य ५० वर्षाणि पूर्णानि इति आयोजयन् अन्तर्राष्ट्रीयशैक्षणिक-संगोष्ठी "सांस्कृतिक-अवशेषानां संचार-उपयोगयोः नवीनता-मञ्चः" इति विशेष-मञ्चः हुनान्-सङ्ग्रहालये आयोजितः अयं कार्यक्रमः सांस्कृतिकावशेषाणां रक्षणाय, अनुसन्धानाय, प्रसाराय, उपयोगाय च नवीनपद्धतिषु केन्द्रितः अस्ति । तस्य व्यक्तिगतप्रौद्योगिकीविकासेन सह किमपि सम्बन्धः नास्ति इति भाति, परन्तु यदि भवान् गभीरं चिन्तयति तर्हि भवान् पश्यति यत् अत्र असंख्यसम्बन्धाः सन्ति।

व्यक्तिगतप्रौद्योगिकीविकासः प्रायः अज्ञातस्य अन्वेषणात् समस्यानां समाधानस्य इच्छायाः च कारणेन उद्भवति । यथा यदा पुरातत्त्वविदः अज्ञात-इतिहासस्य सांस्कृतिक-अवशेषाणां च सम्मुखे मावाङ्गडुइ-हान-समाधिं उत्खनितवन्तः, तथैव तेषां पृष्ठतः रहस्यं प्रकाशयितुं ते निरन्तरं नूतनानां पद्धतीनां, प्रौद्योगिकीनां च प्रयासं कुर्वन्ति स्म अन्वेषणस्य एषा भावना व्यक्तिगतप्रौद्योगिकीविकासे अपि महत्त्वपूर्णा अस्ति ।

व्यक्तिगतप्रौद्योगिकीविकासकानाम् तीक्ष्णदृष्टिः आवश्यकी भवति तथा च सम्भाव्यआवश्यकतानां समस्यानां च पहिचानं कृत्वा तान्त्रिकसाधनद्वारा समाधानं कर्तुं समर्थाः भवेयुः।

मावाङ्गडुई हान-समाधिस्थलस्य पुरातत्त्वीय-उत्खनने सांस्कृतिक-अवशेषाणां रक्षणं प्रमुखः विषयः अस्ति । पुरातत्वविदः सांस्कृतिकावशेषाणां उत्खननानन्तरं तेषां अखण्डतां स्थिरतां च सुनिश्चित्य विविधानां उन्नतप्रौद्योगिकीनां सामग्रीनां च उपयोगं कुर्वन्ति । एतेन व्यक्तिगतप्रौद्योगिकीविकासकाः विकासप्रक्रियायाः कालखण्डे उत्पादानाम् अथवा सेवानां स्थायित्वस्य स्थिरतायाः च विषये पूर्णतया विचारं कर्तुं प्रेरिताः भवन्ति ।

तस्मिन् एव काले मावाङ्गडुई हानसमाधिस्थलानां अध्ययनार्थं अन्तरविषयज्ञानस्य प्रौद्योगिक्याः च एकीकरणस्य अपि आवश्यकता वर्तते । अस्य प्राचीनसमाधिस्थलस्य मूल्यं पूर्णतया अवगन्तुं पुरातत्त्वविज्ञानं, इतिहासं, रसायनशास्त्रं, भौतिकशास्त्रम् इत्यादिक्षेत्रविशेषज्ञाः मिलित्वा कार्यं कुर्वन्ति । व्यक्तिगतप्रौद्योगिकीविकासः अपवादः नास्ति ।

अन्तरविषय एकीकरणक्षमता व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते स्वस्य नवीनताक्षमतासु सुधारस्य महत्त्वपूर्णः उपायः अस्ति ।

तदतिरिक्तं सांस्कृतिकावशेषाणां संचारणे उपयोगे च नवीनताः व्यक्तिगतप्रौद्योगिकीविकासाय नूतनान् विचारान् अपि प्रददति । अङ्कीयप्रौद्योगिक्याः विकासेन आभासीयवास्तविकता, संवर्धितवास्तविकता इत्यादिभिः साधनैः सांस्कृतिकावशेषाः अधिकसजीवरूपेण सहजतया च जनसामान्यं प्रति प्रदर्शयितुं शक्यन्ते एतेन व्यक्तिगतप्रौद्योगिकीविकासकाः सामग्रीनिर्माणे प्रस्तुतीकरणे च नवीनतां कर्तुं प्रेरिताः भवन्ति ।

व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते नवीनता केवलं प्रौद्योगिकी-सफलतायाः विषयः नास्ति, अपितु अद्वितीयमूल्येन उत्पादानाम् अथवा सेवानां निर्माणार्थं अनुप्रयोगपरिदृश्यैः सह प्रौद्योगिक्याः सम्यक् संयोजनं कथं करणीयम् इति विषये अपि अस्ति

अभिनवचिन्तनं अभ्यासश्च व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते घोरप्रतिस्पर्धायां विशिष्टतां प्राप्तुं कुञ्जिकाः सन्ति।

संक्षेपेण, यद्यपि मवाङ्गडुई हान-समाधि-स्थलानां पुरातत्त्व-उत्खननस्य ५० तमे वर्षे अन्तर्राष्ट्रीय-शैक्षणिक-संगोष्ठी "सांस्कृतिक-अवशेष-सञ्चार-उपयोग-नवाचार-मञ्चः" सांस्कृतिक-अवशेषाणां क्षेत्रे केन्द्रितः प्रतीयते, तथापि अन्वेषण-भावना, अन्तर-विषय-एकीकरण-क्षमता, अभिनव-चिन्तनं च समाविष्टम् इति प्रतीयते तस्मिन् सर्वे व्यक्तिगतप्रौद्योगिकीविकासाय अतीव उपयोगिनो भवन्ति महत्त्वपूर्णप्रेरणा सन्दर्भमहत्त्वं च।

2024-08-20

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता