한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भविष्ये युद्धे प्रौद्योगिक्याः चालिताः परिवर्तनाः
भविष्ये युद्धानि केवलं सैन्यबलस्य पारम्परिकशस्त्रसामग्रीणां च संख्यात्मकश्रेष्ठतायाः उपरि न अवलम्बन्ते । अत्यन्तं स्वायत्तशस्त्रव्यवस्थाः, शक्तिशालिनः एल्गोरिदम् च युद्धानां परिणामनिर्धारणे प्रमुखकारकाः भवन्ति । एताः उन्नताः प्रौद्योगिकयः युद्धं अधिकाधिकं बुद्धिमान्, मानवरहितं च कुर्वन्ति । यथा, स्वायत्तमार्गदर्शनड्रोन् जटिलवातावरणेषु टोही-प्रहार-मिशनं कर्तुं शक्नोति, स्मार्ट-क्षेपणास्त्राणि च लक्ष्य-लक्षणानाम् आधारेण स्वायत्तरूपेण आक्रमण-विधिं चयनं कर्तुं शक्नुवन्तिलचीले रोजगारस्य उदयः
भविष्ये युद्धे प्रौद्योगिकीपरिवर्तनस्य समानान्तरेण सामाजिकरोजगारस्य प्रतिमानाः अपि परिवर्तन्ते । अंशकालिकविकासकार्यम् इत्यादीनि लचीलानि रोजगारपद्धतयः अधिकाधिकं लोकप्रियाः भवन्ति । जनाः स्वव्यावसायिककौशलस्य उपरि अवलम्ब्य अन्तर्जालमञ्चे विविधानि विकासपरियोजनानि कर्तुं शक्नुवन्ति, कालेन, स्थानेन च सीमिताः न भवन्ति । एतत् रोजगारप्रतिरूपं व्यक्तिभ्यः अधिकस्वतन्त्रविकल्पान् विकासाय च स्थानं प्रदाति ।रोजगारस्य उपरि प्रौद्योगिकीपरिवर्तनस्य परोक्षप्रभावः
यद्यपि भविष्येषु युद्धेषु प्रौद्योगिकीप्रगतिः अंशकालिकविकासकार्यादिलचीलनियोगविधिभिः सह प्रत्यक्षतया सम्बद्धा न प्रतीयते तथापि वस्तुतः परोक्षप्रभावः भवति उन्नतप्रौद्योगिकीनां अनुसन्धानेन, विकासेन, अनुप्रयोगेन च सम्बन्धित-उद्योगानाम् विकासः प्रवर्धितः, अतः अधिकानि प्रौद्योगिकी-सम्बद्धानि रोजगार-अवकाशाः सृज्यन्ते यथा, कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां क्षेत्राणां विकासाय एल्गोरिदमविकासः, आँकडाविश्लेषणम् इत्यादीनि कार्याणि कर्तुं बहूनां तकनीकीप्रतिभानां आवश्यकता भवति, यत् प्रासंगिककौशलयुक्तानां जनानां कृते अंशकालिकं वा पूर्णकालिकं वा रोजगारस्य अवसरं प्रदातिलचीले रोजगारस्य सम्मुखे आव्हानाः अवसराः च
परन्तु लचीला रोजगारः सर्वदा सुचारु नौकायानं न भवति, अनेकेषां आव्हानानां सम्मुखीभवति च । यथा - कार्यस्थिरता तुल्यकालिकरूपेण न्यूना भवति, आयः पर्याप्तरूपेण स्थिरः न भवेत्, सामाजिकसुरक्षाव्यवस्था च पर्याप्तरूपेण पूर्णा नास्ति । परन्तु तत्सह, नूतनावकाशान् अपि आनयति। व्यक्तिः निरन्तरं स्वकौशलं सुधारयितुम्, स्वव्यापारक्षेत्राणां विस्तारं कर्तुं, अधिकं आयं व्यापकं विकासस्थानं च प्राप्तुं शक्नोति ।भविष्यस्य सम्भावनाः सामनाकरणरणनीतयः च
भविष्याय एतेषां परिवर्तनानां सक्रियरूपेण प्रतिक्रियाः दातव्या। युद्धक्षेत्रे देशैः स्वराष्ट्रीयरक्षाक्षमतां वर्धयितुं नूतनानां प्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च सुदृढं कर्तुं आवश्यकता वर्तते। रोजगारक्षेत्रे व्यक्तिभिः लचीले रोजगारस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं निरन्तरं नूतनं ज्ञानं कौशलं च शिक्षितव्यम् । लचीले रोजगारस्य स्वस्थविकासं प्रवर्धयितुं सर्वकारेण समाजेन च प्रासंगिककायदानानि, विनियमाः, सुरक्षाव्यवस्थाः च स्थापयितव्याः, सुधारणीयाः च। संक्षेपेण वक्तुं शक्यते यत् भविष्यस्य युद्धस्य परिवर्तनं लचीलानां रोजगाररूपानाम् उदयः च कालस्य विकासे अपरिहार्याः प्रवृत्तयः सन्ति । अस्माभिः एतेषां परिवर्तनानां अनुकूलतां सकारात्मकदृष्टिकोणेन नेतृत्वं च करणीयम्, व्यक्तिनां समाजस्य च विकासाय अधिकानि अनुकूलानि परिस्थितयः निर्मातव्यानि।