लोगो

गुआन लेई मिंग

तकनीकी संचालक |

""तार" घटनायाः पृष्ठतः तकनीकी तथा कानूनी विचाराः"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः प्रसिद्धः सामाजिकमाध्यम-अनुप्रयोगः इति नाम्ना टेलिग्रामः सूचनाप्रसारणस्य, उपयोक्तृगोपनीयतारक्षणस्य च दृष्ट्या सर्वदा विवादास्पदः अस्ति । संस्थापकस्य गृहीतत्वेन अयं विवादः पराकाष्ठां प्राप्तवान् । तकनीकीदृष्ट्या "टेलिग्राफ" इत्यस्य तकनीकीवास्तुकलायां विकासप्रतिरूपे च केचन सम्भाव्यजोखिमाः समस्याः च भवितुम् अर्हन्ति ।

एकतः यद्यपि "टेलिग्राम" इत्यनेन प्रयुक्ता एन्क्रिप्शन-प्रौद्योगिकी उपयोक्तृसञ्चारस्य गोपनीयतां सुनिश्चितं करोति तथापि केषाञ्चन अपराधिनां कृते सुविधा अपि प्रदातुं शक्नोति यथा, अपराधिनः तस्य एन्क्रिप्शनगुणानां उपयोगं कृत्वा अवैधकार्यं कर्तुं शक्नुवन्ति तथा च कानूनी पर्यवेक्षणं परिहरन्ति । एषा स्थितिः सामाजिकसुरक्षायाः स्थिरतायाः च कृते निश्चितं खतराम् उत्पद्यते ।

अपरपक्षे विकासदृष्ट्या "दूरभाषस्य" विकासप्रक्रियायां कानूनी अनुपालनस्य पूर्णतया विचारः कृतः वा इति अपि चिन्तनीयः प्रश्नः अस्ति प्रौद्योगिक्यां नवीनतां कुर्वन्तः विकासकाः कानूनानां नियमानाञ्च अनुपालनस्य आवश्यकतां अनुभवन्ति येन तेषां उत्पादाः अवैध-अपराधानां साधनानि न भवेयुः इति सुनिश्चितं भवति ।

तत्सह, एषा घटना सामाजिकमाध्यम-उद्योगस्य तीव्र-विकास-काले यत् आव्हानं, दुविधां च प्रतिबिम्बयति, तत् अपि प्रतिबिम्बयति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा सामाजिकमाध्यममञ्चानां निरन्तरं जटिलसामाजिकवातावरणस्य कानूनीआवश्यकतानां च अनुकूलतायै स्वप्रबन्धनतन्त्राणि अद्यतनीकर्तुं सुधारयितुं च आवश्यकता वर्तते।

प्रौद्योगिकीविकासकानाम् कृते एषा घटना महत्त्वपूर्णा चेतावनी अस्ति। प्रौद्योगिकीनवाचारं उत्पादविकासं च कुर्वन् वयं केवलं कानूनीसामाजिकदायित्वस्य अवहेलनां कुर्वन्तः प्रौद्योगिकी उन्नतिं कर्तुं न शक्नुमः। विकासकानां कृते उत्तमकानूनीजागरूकता आवश्यकी, प्रासंगिककायदानानि विनियमाः च पूर्णतया अवगन्तुं, उत्पादस्य डिजाइनं विकासप्रक्रियायां च एकीकृत्य स्थापयितुं आवश्यकम्।

तदतिरिक्तं यदा उदयमानप्रौद्योगिकीनां सामाजिकमाध्यममञ्चानां च सामना भवति तदा सर्वकाराणां नियामकप्राधिकारिणां च जनहितस्य समाजस्य सुरक्षायाः स्थिरतायाः च रक्षणार्थं कानूनविनियमानाम् निरन्तरं सुधारं कर्तुं पर्यवेक्षणं च सुदृढं कर्तुं आवश्यकता वर्तते। तत्सह अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं कर्तुं पारराष्ट्रीयसामाजिकमाध्यममञ्चैः उत्पन्नानां आव्हानानां संयुक्तरूपेण प्रतिक्रियां दातुं च अत्यावश्यकम्।

संक्षेपेण वक्तुं शक्यते यत् फ्रांसदेशस्य विमानस्थानके "टेलिग्राम" इत्यस्य संस्थापकस्य गृहीतत्वेन अस्माकं कृते अलार्मः ध्वनितम्। अस्मान् स्मारयति यत् प्रौद्योगिक्याः आनयितसुविधायाः आनन्दं लभन्ते सति अस्माभिः प्रौद्योगिक्याः कानूनस्य च समन्वितविकासाय महत् महत्त्वं दातव्यं तथा च संयुक्तरूपेण स्वस्थं, सुरक्षितं, व्यवस्थितं च जालवातावरणं निर्मातव्यम्।

2024-08-26

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता