한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आमुख:अन्तिमेषु वर्षेषु प्रौद्योगिक्याः तीव्रविकासेन क्रमेण विद्युत्वाहनानि जनानां यात्रायाः मुख्यमार्गेषु अन्यतमाः अभवन् । परन्तु अगस्तमासे दक्षिणकोरियादेशे विद्युत्वाहनानां अग्निना विद्युत्वाहनानां सुरक्षाविषये चिन्ता प्रकाशिता। एषा चिन्ता विद्युत्वाहनानां सुरक्षाविषये अपि बहवः चर्चाः उत्पन्नाः सन्ति । दुर्घटनायाः परिणामेण दशकशः विद्युत्वाहनानां क्षतिः अभवत्, बहवः जनाः घातिताः च अभवन्, येन विद्युत्वाहन-उद्योगे निःसंदेहं दबावः उत्पन्नः जनचिन्तानां सम्मुखीभूय दक्षिणकोरियासर्वकारः विद्युत्वाहनानां विषये जनानां सुरक्षाचिन्तानां शान्तीकरणस्य प्रयासाय उपायान् कर्तुं आरब्धवान् ।
अधिकारिणां प्रतिक्रिया : १.अस्य सुरक्षासंकटस्य प्रतिक्रियारूपेण दक्षिणकोरियादेशस्य सियोल्-नगरस्य अधिकारिणः शीघ्रमेव विद्युत्वाहनानां अग्निप्रकोपस्य जोखिमं न्यूनीकर्तुं उद्दिश्य केचन नूतनाः नियमाः विनियमाः च प्रवर्तयन्ति स्म तेषु उच्चशक्तियुक्तानां बैटरीयुक्तानां विद्युत्वाहनानां भूमिगतपार्किङ्गस्थानेषु प्रवेशे प्रतिबन्धः, सार्वजनिकपार्किङ्गस्थानानां चार्जिंगस्तरः ८०% वा तस्मात् न्यूनः वा सीमितः इति अनुशंसनं च एतेषां उपायानां मूलसामग्री अस्ति यद्यपि एते उपायाः जनसुरक्षाचिन्तानां निवारणाय उद्दिष्टाः सन्ति तथापि बहवः कारस्वामिनः एतेषां उपायानां विषये संशयं कुर्वन्ति, तेषां जीवने असुविधां जनयिष्यन्ति इति विश्वासं कुर्वन्ति, अद्यापि ते विद्युत्वाहनानां सुरक्षासमस्यानां समाधानं यथार्थतया कर्तुं शक्नुवन्ति वा इति प्रश्नाः सन्ति
जनप्रतिक्रिया : १.विद्युत्कारस्वामिनः नियमानाम् उपरि प्रश्नं कृतवन्तः। तेषां मतं यत् एते उपायाः विद्युत्वाहनस्वामिनः जीवने असुविधां जनयिष्यन्ति, तथैव विद्युत्वाहनस्य बैटरीसम्बद्धानां सुरक्षाविषयाणां प्रभावीरूपेण समाधानं कर्तुं असफलाः भविष्यन्ति। एकः टेस्ला मॉडल वाई स्वामिः अवदत् यत् - "सियोल-देशस्य अनेकेषु आवासीयक्षेत्रेषु केवलं भूमिगत-पार्किङ्ग-स्थानानि सन्ति, यस्य अर्थः अस्ति यत् मम पार्किङ्ग-स्थानं नास्ति तदतिरिक्तं केचन विशेषज्ञाः अपि एतेषां उपायानां आलोचकाः सन्ति, तेषां मतं यत् अति-चार्जिंग्-इत्यस्य मुख्यकारणं नास्ति अग्नयः कारकाः, पूर्णतया चार्जितानां बैटरीणां अग्निग्रहणस्य सम्भावना अधिका इति प्रमाणं नास्ति ।
किं वदन्ति विशेषज्ञाः- १.विशेषज्ञाः विद्युत्वाहनसुरक्षाविषयेषु अपि गहनं शोधं कृत्वा एतेषु घटनासु स्वविचारं प्रकटितवन्तः। ते अवदन् यत् पूर्णतया चार्जितानां बैटरीणां अग्निप्रकोपस्य सम्भावना अधिका इति अपर्याप्तं प्रमाणं नास्ति तथा च अतिचार्जिंग् दुर्घटनानां मुख्यकारणं नास्ति इति। विद्युत्वाहनानां सुरक्षा एकः जटिलः विषयः अस्ति यस्य समाधानार्थं बहुपक्षीयप्रयत्नाः आवश्यकाः इति बहवः विशेषज्ञाः मन्यन्ते ।
प्रौद्योगिकीविकासस्य सुरक्षायाश्च मध्ये संतुलनम् : १.विद्युत्वाहनप्रौद्योगिक्याः तीव्रविकासेन जनानां कृते नूतनाः यात्राविधयः, सुविधा च प्राप्ता अस्ति । परन्तु एतादृशी प्रौद्योगिकीप्रगतिः आव्हानानि अपि आनयति प्रौद्योगिकी नवीनतायाः सुरक्षाविषयाणां च सन्तुलनं कथं करणीयम् इति एकः प्रमुखः बिन्दुः यस्य विषये गम्भीरविचारस्य आवश्यकता वर्तते। भविष्यस्य शोधदिशासु बैटरीसामग्रीसुधारः तथा च विद्युत्वाहनानां सुरक्षायाः उपयोक्तृ-अनुभवस्य च उत्तम-रक्षणार्थं अग्नि-परिचय-निवारण-क्षमतासु सुधारः च अन्तर्भवति
सारांशः - १.यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा विद्युत्वाहन-उद्योगः नूतनानां आव्हानानां अवसरानां च सामनां कुर्वन् अस्ति । तत्सह सुरक्षाविषयेषु अपि गम्भीरतापूर्वकं ग्रहणस्य आवश्यकता वर्तते। विद्युत्वाहन-उद्योगस्य विकासाय ठोस-आधारं स्थापयितुं प्रौद्योगिकी-नवीनतायाः, सुरक्षा-आश्वासनस्य च द्वय-दृष्टिकोणात् अस्माभिः मिलित्वा कार्यं कर्तव्यम् |. केवलं सुरक्षायाः आधारेण एव विद्युत्वाहनानां लाभस्य अधिका भूमिका भवितुम् अर्हति ।