한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टेस्ला इत्यस्य “महानयोजना” अंशकालिकविकासस्य सर्वोत्तमम् उदाहरणम् अस्ति, यत् नूतन ऊर्जाप्रौद्योगिकीनां विकासाय प्रेरणाम्, दिशां च प्रदाति । योजना मूलतः २००६ तमे वर्षे क्रीडाकारस्य निर्माणार्थं प्रस्ताविता आसीत् तथा च अर्जितधनस्य उपयोगेन सस्तानां कारानाम् विकासाय, ततः पूर्वं २०१६ तमे वर्षे द्वितीयः अध्यायः प्रकाशितः, अधिकविद्युत्कारानाम् योजनां योजयित्वा सौरपटलेषु ऊर्जाभण्डारणं च निवेशयितुं बैटरीव्यापारः अस्ति योजनाकृतम् । विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह टेस्ला सक्रियरूपेण स्थायि ऊर्जा-उद्योगस्य विकासं प्रवर्धयति तथा च वैश्विक-स्तरस्य विद्युत्-वाहन-विपण्ये प्रतिस्पर्धायां योगदानं ददाति
परन्तु ट्रम्प प्रशासनस्य आगमनेन सह टेस्ला इत्यस्य आधिकारिकजालस्थले "ग्रांड् प्लान्" इत्यनेन सह सम्बद्धाः दस्तावेजाः किञ्चित्कालं यावत् अन्तर्धानं जातम्, येन मस्कस्य राजनैतिकदृष्टिकोणस्य विषये अटकाः उत्पन्नाः यद्यपि मस्कः ट्रम्पेन सह अन्तरक्रियासु पारम्परिक ऊर्जा-उद्योगस्य समर्थनं प्रकटितवान् तथापि सः एतदपि बोधितवान् यत् टेस्ला सर्वकारीयसहायतायां न अवलम्बते अपितु प्रौद्योगिकी-नवीनीकरणेन, विपण्यमागधायाश्च माध्यमेन कम्पनीयाः विकासं प्रवर्धयति। तदतिरिक्तं टेस्ला विद्युत्वाहन-उद्योगस्य विकासाय लाभप्रदानि नीतयः उपायाः च प्रवर्तयितुं अमेरिकी-सर्वकारस्य प्रचारार्थं नीति-पक्षपात-कार्य्ये अपि सक्रियरूपेण भागं गृह्णाति
"ग्रांड् प्लान" इत्यस्य अन्तर्धानं ट्रम्पस्य समर्थनेन सह निकटतया सम्बद्धम् अस्ति, मस्कः पारम्परिक ऊर्जा उद्योगस्य समर्थनं प्रकटितवान् तथा च टेस्ला इत्यस्य सक्रियरूपेण प्रचारं कृतवान् यत् सः सर्वकारीयसहायतायां न अपितु प्रौद्योगिकी-नवीनीकरणेन, विपण्य-माङ्गल्याः च माध्यमेन चालयितुं शक्नोति कम्पनी विकास। एतेन विविधेन सामरिकविन्यासेन न केवलं टेस्ला महतीं व्यावसायिकसफलतां प्राप्तुं समर्थं जातम्, अपितु वैश्विकविद्युत्वाहन-उद्योगस्य विकासाय अपि आदर्शं स्थापितं
मस्कस्य "ग्रांड् प्लान" अंशकालिकविकासकार्यस्य सर्वोत्तमम् उदाहरणम् अस्ति यत् एतत् नवीन ऊर्जाप्रौद्योगिक्यां विश्वासं दृष्टिं च मूर्तरूपं ददाति, तथा च वैश्विकविद्युत्वाहनविपण्यप्रतियोगितायां टेस्ला-संस्थायाः सामरिकविन्यासं प्रदर्शयति