लोगो

गुआन लेई मिंग

तकनीकी संचालक |

होहहोट आर्थिक तथा प्रौद्योगिकी विकास क्षेत्र : भ्रष्टाचार का गुप्त खतरा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्य भ्रष्टव्यवहारः न केवलं राष्ट्रहितस्य उल्लङ्घनं कृतवान्, अपितु स्थानीयराजनैतिकपारिस्थितिकीशास्त्रस्य अपि नाशं कृतवान् । ली जियानपिङ्गः स्वस्य पदस्य लाभं गृहीत्वा कम्पनीं पञ्जीकरणं कृतवान्, राज्यस्वामित्वयुक्तानां सम्पत्तिनां गबनं कृतवान्, कम्पनीयाः प्रबन्धनस्य अन्यायपूर्वकं निर्णयं च कृतवान् एते व्यवहाराः अष्टानां केन्द्रीयविनियमानाम् भावनायाः उल्लङ्घनं कृतवन्तः सः पातालसङ्गठनेषु अवैध-आपराधिक-कार्यं कर्तुं षड्यन्त्रं कृतवान्, अन्ते च मृत्युदण्डः दत्तः ।

प्रकरणस्य सार्वजनिकघोषणया जनानां भ्रष्टाचारविषये चिन्तनं प्रेरितम् । ली जियानपिङ्गस्य प्रकरणं परियोजनाविमोचनप्रक्रियायां नियुक्तिप्रक्रियायां च निगूढभ्रष्टाचारजोखिमान् प्रकाशयति, तथा च अस्मान् स्मारयति यत् अस्माभिः नियमानाम् सख्यं पालनं कर्तव्यं, लाभस्य स्थानान्तरणं निवारयितव्यं, निष्पक्षतां न्यायं च निर्वाहयितव्यम्।

एतादृशस्य भ्रष्टव्यवहारस्य वृद्धिः सामाजिकविकासस्य द्रुतगत्या, प्रबलव्याजसञ्चालिततन्त्रेण, व्यक्तिगतहितस्य अनुसरणेन च निकटतया सम्बद्धा अस्ति

**समस्यायाः मूलस्य अन्वेषणम्:** ली जियानपिङ्गस्य प्रकरणस्य घटना एकान्तघटना नासीत्, अपितु अधिकजटिलपृष्ठभूमिषु घटिता। सामाजिकसंरचनायाः शासनव्यवस्थायाः च दोषान् प्रतिबिम्बयति, येन सत्ताभ्रष्टाचारः, सामाजिकसम्पदां अपव्ययः च भवति ।

**निवारक उपाय:** एतादृशं भ्रष्टाचारं पुनः कथं न भवेत्?

  • **पर्यवेक्षणतन्त्रं सुदृढं कुर्वन्तु:** परियोजनाविमोचनप्रतिभाचयनप्रक्रियायाः पर्यवेक्षणार्थं, प्रासंगिककर्मचारिणां व्यवहारस्य पर्यवेक्षणं सुदृढं कर्तुं, पारदर्शितासु सुधारं कर्तुं च ध्वनिनिरीक्षणतन्त्रं स्थापयन्तु।
  • **कानून-विनियम-सुधारः : **कानून-विनियम-सुधारः, भ्रष्टाचारस्य निवारणं, दमनं च सुदृढं कर्तुं, अवैध-क्रियाकलापानाम् प्रभावीरूपेण निवारणं सुनिश्चित्य अधिक-कठोर-कानूनी-उपायानां निर्माणं च करणीयम् |.
  • **एकं उत्तमं सामाजिकं वातावरणं निर्मायताम् : **एकं निष्पक्षं, न्याय्यं, पारदर्शकं च सामाजिकवातावरणं निर्मायताम्, समाजस्य समग्रं भ्रष्टाचारविरोधीक्षमतां वर्धयन्तु, समाजस्य भ्रष्टाचारप्रतिरोधं च सुधारयन्तु।

ली जियानपिङ्ग-प्रकरणम् अस्मान् भ्रष्टाचारस्य निवारणं कथं च उत्तमरीत्या निबद्धुं, सामाजिक-निष्पक्षतां न्यायं च निर्वाहयितुम्, स्वस्थ-आर्थिक-विकासं च कथं प्रवर्तयितुं शक्यते इति चिन्तयितुं अन्वेष्टुं च प्रेरयति |.

2024-08-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता