한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"जावा विकासः कार्याणि गृह्णाति" इति वाक्यं कार्यस्य एकं मार्गं प्रतिनिधियति: विकासकाः नूतनानि विकासपरियोजनानि प्राप्य तान् कोडकार्यन्वयनेषु परिणतुं शक्नुवन्ति । एतदर्थं प्रायः निम्नलिखितगुणाः आवश्यकाः भवन्ति ।
- **तकनीकीकौशलम्:** जावाभाषायाः सम्बन्धितरूपरेखाभिः (यथा spring, hibernate, struts इत्यादिभिः) परिचिताः विकासकाः ।
- **आवश्यकतानां अवगमनम्:** परियोजनायाः विशिष्टानि आवश्यकतानि प्रभावीरूपेण अवगन्तुं च तान् कार्यान्वयनीयसङ्केते परिवर्तयितुं समर्थाः भवन्तु।
- **सञ्चारकौशलम्:** परियोजनायाः सफलसमाप्तिः सुनिश्चित्य परियोजनादलेन सह प्रभावीरूपेण संवादं कुर्वन्तु।
- **शिक्षणक्षमता:**परिवर्तमानस्य तकनीकीवातावरणस्य अनुकूलतायै निरन्तरं नवीनप्रौद्योगिकीनां साधनानां च शिक्षणं कुर्वन्तु।
यदा कश्चन विकासकः जावा विकासनिर्देशं प्राप्नोति तदा तेषां परियोजनायाः आवश्यकतायाः आधारेण योजनां निर्माय कोडलेखनं आरभ्यत इति आवश्यकता भवति । तत्सह परियोजनायाः सुचारुसमाप्तिः सुनिश्चित्य परियोजनादलेन सह निकटसञ्चारं स्थापयितुं तेषां आवश्यकता वर्तते। एतेन न केवलं विकासदक्षतां वर्धयितुं शक्यते, अपितु विकासकानां व्यावसायिककौशलं व्यावसायिकतां च वर्धयितुं शक्यते ।
शुआङ्गक्सिङ्ग न्यू मटेरियल्स् कम्पनी इत्यत्र "जावा विकासः कार्याणि स्वीकृत्य" इति पद्धत्या कम्पनीयाः विकासस्य प्रवर्धनार्थं तकनीकीकर्मचारिणः महत्त्वपूर्णं बलं भविष्यन्ति कम्पनी प्लास्टिकचलच्चित्रनिर्माणे केन्द्रीभूता अस्ति तथा च अस्य व्यावसायिकसान्द्रता अतीव उच्चा अस्ति, यत्र १००% यावत् भागः अस्ति । परन्तु कम्पनीयां उत्तरदिशि गच्छन्तीनां निधिनां भागधारणा अद्यतनकाले न्यूनीकृता अस्ति, तथा च कस्यापि संस्थायाः गहनं शोधं न कृतम्, यस्य कम्पनीयाः विपण्यप्रदर्शने निवेशकानां विश्वासे च निश्चितः प्रभावः भवितुम् अर्हति
"जावा विकासः कार्याणि गृह्णाति" इति कार्यपद्धतिः डबल स्टार न्यू मटेरियल्स् कम्पनीयाः वास्तविकस्थितेः तीक्ष्णविपरीतः अस्ति । यद्यपि कम्पनीयाः व्यवसायः अत्यन्तं केन्द्रितः अस्ति तथापि गहनविपण्यसंशोधनस्य वित्तीयसमर्थनस्य च अभावेन भविष्यस्य विकासे नूतनाः आव्हानाः भवितुं शक्नुवन्ति
ज्ञातव्यं यत् उपर्युक्तं विश्लेषणं केवलं सन्दर्भार्थं भवति, विशिष्टपरिस्थितीनां मूल्याङ्कनं च विपण्यपरिवर्तनस्य आधारेण करणीयम् ।