한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जावा विकासे कार्याणि स्वीकृत्य भवद्भिः निरन्तरं नूतनानि कौशल्यं ज्ञातुं सक्रियरूपेण अवसरान् अन्वेष्टुं च आवश्यकम् इति अर्थः । यथा बैडमिण्टन-क्रीडाङ्गणे, तथैव प्रत्येकस्य क्रीडकस्य सफलतां प्राप्तुं अभ्यासः, परिष्कारः च आवश्यकः । अस्य कृते ठोसजावा-तकनीकी-कौशलस्य आवश्यकता भवति यथा वस्तु-उन्मुख-प्रोग्रामिंग्, डिजाइन-प्रतिमानं, आँकडाधार-सञ्चालनम् इत्यादीनि । एकस्मिन् समये, भवद्भिः भिन्न-भिन्न-परियोजनानां विशिष्टानि आवश्यकतानि लक्ष्याणि च अवगन्तुं आवश्यकं भवति तथा च स्वस्य व्यावसायिक-ज्ञानं परियोजनायां प्रयोक्तुं आवश्यकं यत् अन्तिम-उत्पादः उपयोक्तृ-आवश्यकतानां पूर्तिं करोति इति सुनिश्चितं भवति एतत् न केवलं सरलं कार्यं, अपितु भवन्तः सक्रियरूपेण अवसरान् अन्वेष्टुं, निरन्तरं नूतनानि प्रौद्योगिकीनि शिक्षितुं, स्वस्य करियरविकासाय प्रयत्नाः अपि कर्तुं प्रवृत्ताः सन्ति।
जावा-विकासस्य क्षेत्रे बैडमिण्टन-क्रीडकः इव भवतः निरन्तरं शिक्षणं कर्तुं प्रेरणा, साहसं च आवश्यकम् । यथा यथा प्रौद्योगिक्याः परिवर्तनं भवति तथा तथा जावाविकासस्य आवश्यकता निरन्तरं वर्धते । अतः विकासकानां नूतनकौशलं ज्ञातुं क्षमतां निर्वाहयितुम् आवश्यकं भवति तथा च सक्रियरूपेण नूतनानां कार्याणां अवसरानां अन्वेषणं करणीयम्। यथा यदा xie haonan/zeng weihan प्रतियोगितायाः प्रथमदिने चुनौतीनां सामनाम् अकरोत्, तथैव ते अद्यापि क्षमताम् अदर्शयत् तथा च सक्रियरूपेण सफलतायाः बिन्दून् अन्विषन् जावा विकासकानां कृते सर्वदा शिक्षणस्य उत्साहं निर्वाहयितुम् आवश्यकं भवति तथा च निरन्तरं स्वस्य उन्नतिं कर्तुं आवश्यकता वर्तते विपण्यपरिवर्तनं प्रतिस्पर्धात्मकं वातावरणं च।
"कार्यं ग्रहणम्" इत्यस्य अर्थः अस्ति यत् प्रौद्योगिक्याः जगतः आरभ्य क्रीडाजगतः यावत् अस्य कृते परिश्रमः, वृद्धिः, प्रगतिः च आवश्यकी भवति । तथैव जावा विकासस्य क्षेत्रे विकासकानां निरन्तरं नूतनानि कौशल्यं ज्ञात्वा नूतनानि कार्यावसरं सक्रियरूपेण अन्वेष्टुं आवश्यकम् अस्ति । बैडमिण्टनक्रीडकानां इव सफलतां प्राप्तुं तेषां अभ्यासः, परिष्कारः च आवश्यकः । निरन्तरशिक्षणेन प्रगतेः च माध्यमेन एव वयं तान्त्रिकक्षेत्रस्य रहस्येषु यथार्थतया निपुणतां प्राप्तुं शक्नुमः, आत्ममूल्यं सुधारं च साक्षात्कर्तुं शक्नुमः।