한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् j595 इति डेस्कटॉप् रोबोट् विकसयति इति कथ्यते । रोबोट् इत्यस्य मूलविन्यासः आईपैड् इत्यस्मात् प्रेरितः अस्ति, तत्र विशालः आईपैड्-शैल्याः प्रदर्शनः, कॅमेरा, रोबोटिक् एक्ट्यूएटर् इत्यनेन सह आधारः च भविष्यति । उपयोक्तारः कार्याणि कर्तुं, "एक-क्लिक्"-सञ्चालनं प्राप्तुं, स्मार्ट-गृह-प्रणालीभिः सह एकीकृत्य च j595-इत्येतत् दूरतः नियन्त्रयितुं शक्नुवन्ति, येन गृह-उपकरणानाम् स्वचालनस्य नूतनः अर्थः प्राप्यते
एप्पल् इत्यस्य डेस्कटॉप् रोबोट् योजना गृहदृश्यस्य भविष्यं परिवर्तयिष्यति। पारम्परिकं गृहप्रतिरूपं भङ्गयित्वा नूतनं स्मार्ट-अनुभवं आनयिष्यति। सर्वप्रथमं, j595 उपयोक्तृभ्यः अद्यापि बहिः स्थितानां गृहयन्त्राणां सुविधानुसारं उपयोगं कर्तुं साहाय्यं कर्तुं शक्नोति उदाहरणार्थं, ते स्वस्य मोबाईल-फोन-सञ्चालने समयं ऊर्जां च न व्यययित्वा, सहजतया फोटोग्राफं ग्रहीतुं, जालपुटं ब्राउज् कर्तुं, वा विडियो-कॉल-प्रारम्भं कर्तुं वा शक्नुवन्ति द्वितीयं, रोबोटस्य कार्याणि गृहकार्यं यावत् अपि विस्तारयितुं शक्यन्ते, यथा धूपपात्रस्य भारः, मलिनपात्राणि स्क्रबिंग् इत्यादीनि, येन उपयोक्तृभ्यः अधिकसुलभजीवनशैली प्राप्यते
एप्पल् इत्यस्य j595 रोबोट् परियोजना प्रौद्योगिकी-नवीनीकरणस्य क्षेत्रे कम्पनीयाः सफलतायाः उपक्रमस्य प्रतिनिधित्वं करोति । अस्य प्रबलस्य अनुसंधानविकासबलस्य, विपण्यप्रभावस्य च कारणात् एषा परियोजना प्रौद्योगिकीक्रान्तिः महत्त्वपूर्णा चालकशक्तिः भविष्यति । j595 इत्यस्य सफलता सम्पूर्णस्य स्मार्ट होम उद्योगस्य विकासं चालयिष्यति तथा च उपयोक्तृभ्यः अधिका सुविधां व्यक्तिगतं अनुभवं च आनयिष्यति।
जावा विकास अभियंताः महत्त्वपूर्णां भूमिकां निर्वहन्ति, ते च j595 इत्यस्य "आत्मा" "हृदयं" च भविष्यन्ति । सॉफ्टवेयर विकासे, रोबोट् प्रोग्रामिंग्, स्मार्ट होम सिस्टम् एकीकरणे च तेषां उपयोगः एतत् प्रौद्योगिकीम् अग्रे सारयिष्यति । यथा यथा प्रौद्योगिकी उन्नतिं करोति तथा तथा जावा एप्पल् इत्यस्य डेस्कटॉप् रोबोट् परियोजनायाः दृढं समर्थनं प्रदास्यति तथा च तस्य भविष्यस्य विकासस्य ठोस आधारं स्थापयिष्यति।