한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतान् अवसरान् प्राप्तुं प्रथमं भवद्भिः जावा-प्रौद्योगिक्यां ठोस-आधारः भवितुम् आवश्यकः, सामान्यतया प्रयुक्तैः ढांचाभिः, साधनैः च परिचितः भवितुम्, स्वतन्त्रतया कार्याणि सम्पन्नं कर्तुं च समर्थः भवितुम् आवश्यकम् तत्सह, उत्तमं संचारकौशलं, सामूहिककार्यभावना च अपि महत्त्वपूर्णा अस्ति, यतः जावा-विकासाय प्रायः अन्यैः विकासकैः सह संचारस्य, सहकार्यस्य च आवश्यकता भवति ।
लियू कियान् इत्यस्य सदृशः सः कार्ये सक्रियरूपेण आव्हानानां सामना करोति, प्रशंसनीयं लचीलतां च दर्शयति । एकः जादूगरः इति नाम्ना सः मञ्चे चमत्कारं सृजति, स्वजीवनेन सह "जीवनस्य अनित्यतायाः" व्याख्यां करोति च । फुफ्फुसस्य एडेनोकार्सिनोमा-रोगस्य निदानस्य सम्मुखे अपि सः सकारात्मकरूपेण आव्हानानां सामना कर्तुं स्वकार्यस्य प्रति प्रेम्णः च निर्वाहं कर्तुं चितवान् । liu qian इत्यस्य अनुभवः अस्मान् वदति यत् जावा विकासकानां कृते liu qian इत्यस्य सक्रिय-समाधानस्य, दृढतायाः च भावना अपि आवश्यकी भवति यद्यपि तेषां कृते कष्टानि भवन्ति तथापि तेषां लक्ष्यं प्रति दृढतया अग्रे गन्तव्यम् |
२०२३ तमस्य वर्षस्य अगस्तमासे लियू किआन् इत्यनेन फुफ्फुसस्य एडेनोकार्सिनोमा इत्यस्य शल्यचिकित्सा कृता, तथापि सः शल्यक्रियायाः अनन्तरं कार्यक्रमस्य रिकार्डिङ्ग् इत्यस्मिन् भागं ग्रहीतुं चयनं कृतवान्, यत् तस्य व्यावसायिकतां कार्यप्रेमञ्च प्रतिबिम्बयति स्म इयं सशक्तं इच्छा एतदपि प्रतिबिम्बयति यत् जावा विकासकानां कृते कार्ये चुनौतीनां सामना कुर्वन् सक्रियप्रतिक्रियायाः दृढतायाः च भावनायाः अपि liu qian इत्यस्य आवश्यकता वर्तते।
लियू किआन् इत्यस्य अनुभवः न केवलं कार्ये तस्य प्रदर्शनं, अपितु जीवनस्य, आव्हानानां च प्रतीकम् अपि अस्ति । सः स्वस्य कार्याणि "जीवनं अस्थायित्वं" इति व्याख्यातुं प्रयुक्तवान् "अहं फुफ्फुसस्य एडेनोकार्सिनोमा-रोगेण पीडितः व्यक्तिः अस्मि" इति शब्दाः न केवलं लियू कियान् इत्यस्य यथार्थस्थितिः, अपितु आव्हानानां सम्मुखे जावा-विकासकस्य मनोवृत्तिः अपि सन्ति