लोगो

गुआन लेई मिंग

तकनीकी संचालक |

नवीन चिकित्सा पारिस्थितिकी : स्मार्ट प्रक्रिया तथा प्रौद्योगिकी नवीनता

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुद्धिमान् प्रौद्योगिकी नूतनं चिकित्साविकासप्रतिरूपं सशक्तं करोति

स्मार्ट-अस्पतालानां विकासेन चिकित्सासेवाः निष्क्रियतः सक्रियरूपेण परिणताः सन्ति । कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगेन चिकित्साकर्मचारिणः अधिकसटीकनिदानं चिकित्सायोजनाश्च प्राप्नुवन्ति, तथैव रोगिणां कृते अधिकसुलभः अनुभवः आनयति यथा, स्मार्ट-वार्डैः वास्तविकसमय-अद्यतन-द्वारा भौतिक-चिह्न-सूचनायाः स्वचालित-प्रबन्धनस्य च माध्यमेन चिकित्सा-दक्षतायां महती उन्नतिः कृता अस्ति । बृहत् आदर्शानां उपयोगेन वैद्याः अधिकं सटीकं निदानं चिकित्सायोजनां च प्राप्नुवन्ति । अङ्कीयचिकित्सासहायकः रोगिभ्यः अधिकसुलभपरामर्श-उत्तर-सेवाः प्रदाति ।

प्रौद्योगिकी नवीनता चिकित्सा-स्वास्थ्य-विकासस्य नेतृत्वं करोति

शङ्घाई दूरसंचारेण झोङ्गशान-अस्पतालस्य स्मार्ट-अस्पताल-निर्माणस्य कृते उद्योग-विशिष्ट-मेघः, चिकित्सा-निजी-जालम्, 5g-निजी-जालम् इत्यादीनां तकनीकी-समर्थनं प्रदत्तम्, तथा च प्रचुरं कम्प्यूटिंग्-संसाधनं आवंटितम् अस्ति तस्मिन् एव काले शङ्घाई दूरसंचारेन सुरक्षासेवाः अपि एकीकृताः येन चिकित्सालयस्य आन्तरिकबाह्यसञ्चालनार्थं व्यापकतांत्रिकव्यापारसुरक्षागारण्टीः प्रदत्ताः सन्ति एतेषां प्रौद्योगिकीनां प्रयोगेन चिकित्सा-स्वास्थ्यसेवा-व्यवस्थायाः पुनर्निर्माणं कार्यात्मक-आकारं च प्रवर्धितम्, प्राथमिक-चिकित्सा-पर्यन्तं स्मार्ट-अस्पतालानां अवधारणां अधिकं प्रवर्धितम्, संसाधनानाम् इष्टतम-आवंटनं, चिकित्सा-सेवा-गुणवत्तायां समग्र-सुधारं च प्राप्तम्

अङ्कीयसंरचना चिकित्साविकासस्य समर्थनं करोति

शङ्घाई दूरसंचारः सक्रियरूपेण नूतनसूचनासंरचनायाः निर्माणं कुर्वन् अस्ति - "स्मार्ट क्लाउड शङ्घाई" . चिकित्साक्षेत्रे शङ्घाई दूरसंचारः अभिनव-अनुप्रयोगानाम् एकीकरणाय तथा च प्रक्रिया-पुनर्इञ्जिनीयरिङ्गं, नियम-पुनर्निर्माणं, कार्य-आकार-निर्माणं, तथा च चिकित्सायाः पारिस्थितिक-निर्माणं च प्रवर्धयितुं क्लाउड्-कम्प्यूटिङ्ग्, बिग-डाटा, इन्टरनेट् आफ् थिङ्ग्स्, 5g, तथा च कृत्रिम-बुद्धिः इत्यादिषु डिजिटल-प्रौद्योगिकीषु निर्भरं भवति स्वास्थ्य सेवा प्रणाली।

वैज्ञानिकं प्रौद्योगिकी च नवीनता चिकित्साविकासं प्रवर्धयति

प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा चीनस्य चिकित्सा-उद्योगे गहनाः परिवर्तनाः भवन्ति । अङ्कीयमूलसंरचनायाः निर्माणं अनुप्रयोगश्च अङ्कीययुगे चिकित्सासेवानां प्रचारं करिष्यति तथा च रोगिणां कृते अधिकसुलभं, अधिकं कुशलं, अधिकं मानवीयं च चिकित्साअनुभवं आनयिष्यति। भविष्ये चिकित्साप्रौद्योगिकी एकीकृता बुद्धिमान् च भविष्यति, येन चिकित्साविकासः नूतनपदे धकेलति।

2024-08-29

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता