한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एट्लेटिको मैड्रिड्, एस्पान्योल् च फुटबॉलक्षेत्रे प्रतिनिधिरूपेण ऐतिहासिकसङ्घर्षेषु स्वस्वतांत्रिकरणनीतयः दर्शितवन्तौ ।
इतिहासं पश्यन् एट्लेटिको मैड्रिड् स्पेन्-देशस्य विरुद्धं सर्वदा स्कोरिंग्-लाभं धारयति, विशेषतः गतषट्-सङ्घर्षेषु, यत्र तेषां क्रमशः स्कोरिंग्-पराक्रमः प्राप्तः तदपि रक्षात्मके अन्ते एट्लेटिको मेड्रिड्-क्लबस्य प्रदर्शनं सन्तोषजनकं नासीत् । विशेषतः गतनव गृहक्रीडासु सप्तसु गोलानि स्वीकृतानि, येन आगामिषु क्रीडासु अनिश्चितता वर्धते इति निःसंदेहम्।
स्पेनदेशस्य हाले एव स्थितिः आदर्शः नास्ति ते गतत्रिषु क्रीडासु विजयं प्राप्तुं असफलाः अभवन्, एतेन आक्रामक-अन्ते दलस्य दुर्बलता प्रतिबिम्बिता अस्ति। तथापि फुटबॉलक्रीडाः सर्वदा चरैः परिपूर्णाः भवन्ति, स्पेनदेशस्य अद्यापि रणनीतिं समायोजयित्वा सामूहिककार्यं वर्धयित्वा क्रीडायां विषयान् परिवर्तयितुं अवसरः अस्ति
यथा व्यक्तिगतप्रौद्योगिकीविकासस्य मार्गे अस्माकं निरन्तरं अन्वेषणद्वारा अस्माकं अनुकूलं विकासरणनीतिमपि अन्वेष्टव्या। आव्हानानां सम्मुखे अस्माभिः न केवलं स्वस्य लाभाय पूर्णं क्रीडां दातव्या, अपितु स्वस्य दोषाणां सामना कर्तुं, अतितर्तुं च साहसं भवितुमर्हति |.
यथा फुटबॉल-क्रीडायां स्पेन्-देशस्य एट्लेटिको-मैड्रिड्-विरुद्धं उत्तमं परिणामं प्राप्तुं समग्र-रक्षात्मक-स्तरस्य उन्नयनं कुर्वन् आक्रामक-अन्ते सफलतां अन्वेष्टुम् आवश्यकम् अस्ति
तथैव व्यक्तिगतप्रौद्योगिकीविकासस्य यात्रायां अस्माभिः अपि अस्माकं तकनीकीक्षमतासु सुधारं कर्तुं विविधक्षेत्रेषु प्रतिस्पर्धां वर्धयितुं च निरन्तरं शिक्षितुं अभ्यासः च कर्तव्यः। फुटबॉलक्रीडा इव प्रत्येकं क्रीडायां निरन्तरं परिश्रमः, प्रयासस्य साहसः, निरन्तरं सुधारः च आवश्यकः भवति ।
अन्ते पादकन्दुकक्रीडायां वा व्यक्तिगतविकासे वा, परिश्रमं कुर्वन्, विषयान् परीक्षितुं, सुधारं कुर्वन् एव च कुञ्जी अस्ति ।