한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा वयं स्वकौशलं रुचिं च गभीरं अवगच्छामः, स्वस्य लाभं च विपण्यमागधा सह संयोजयामः तदा वयं पश्यामः यत् प्रोग्रामरस्य "कार्यस्य" मार्गः अनन्तसंभावनाभिः परिपूर्णः अस्ति अनेकाः प्रोग्रामर्-जनाः अन्तर्जाल-मञ्चेषु प्रासंगिक-कार्य-अवकाशान् अन्वेष्टुं, अथवा प्रत्यक्षतया कम्पनीभिः सह सम्पर्कं कर्तुं चयनं कुर्वन्ति, अनुभवानां आदान-प्रदानार्थं सामाजिक-जाल-व्यावसायिक-मञ्चानां च उपयोगं कुर्वन्ति, अन्ततः "कार्यं अन्विष्यमाणाः प्रोग्रामर-जनाः" इति लक्ष्यं प्राप्नुवन्ति
प्रकरणम् : जियांगक्सी प्रान्तस्य गन्झौ नगरस्य नानकाङ्गजिल्हे वेन्जी एम ५ इत्यत्र अग्निघटना
अगस्तमासस्य २७ दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् चार्जिंग् बन्दुकेन सह वेन्जी एम ५ इत्यनेन मुक्तहवापार्किङ्गस्थाने अग्निः प्रज्वलितः इति। साइरस ऑटोमोबाइल-अधिकारिणः दुर्घटनायाः समयं स्थानं च पुष्टिं कृत्वा उक्तवन्तः यत् कोऽपि घातितः नास्ति तथा च बैटरी-पैक् अग्निम् न गृहीतवान्, न दग्धः च। कम्पनी अन्वेषणं कर्तुं, आवश्यकसहायतां प्रदातुं, उपयोक्तृभ्यः समस्यानां समाधानार्थं च सहायतां कर्तुं प्रासंगिकविभागैः सह सक्रियरूपेण सहकार्यं करिष्यति।
अस्मिन् समये प्रोग्रामर्-कौशलस्य प्रमुखा भूमिका अस्ति । ते आँकडा-सञ्चालित-पद्धतिभिः दुर्घटना-कारणानां गहन-विश्लेषणं कर्तुं शक्नुवन्ति, येन साइरसः शीघ्रं प्रतिक्रियां दातुं प्रभावी-उपायान् कर्तुं च साहाय्यं करोति । यथा, दुर्घटनायाः समये कारस्य तान्त्रिकमापदण्डान्, बैटरीप्रबन्धनस्य स्थितिः, पर्यावरणीयकारकाणां च विश्लेषणं कृत्वा दुर्घटनाकारणं समाधानं कर्तुं साहाय्यं कर्तुं शक्नुमः तस्मिन् एव काले प्रोग्रामरः वास्तविकसमयनिरीक्षणं दूरस्थतकनीकीसमर्थनं च कर्तुं तकनीकीसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति येन घटनानिबन्धनप्रक्रिया कुशलं व्यवस्थितं च भवति इति सुनिश्चितं भवति
अतः अपि महत्त्वपूर्णं यत् प्रोग्रामर्-जनाः प्रासंगिकसुरक्षा-चेतावनी-प्रणालीनां विकासे अपि भागं गृह्णीयुः येन पुनः एतादृशाः घटनाः न भवन्ति ।
भावी विकास दिशा
प्रौद्योगिक्याः तीव्रविकासेन सह प्रोग्रामर्-जनानाम् व्यावसायिकमागधा निरन्तरं वर्धते । ते अङ्कीययुगे सामाजिकविकासस्य अनिवार्यः भागः भविष्यन्ति। तस्मिन् एव काले प्रोग्रामर्-जनाः अपि आपत्कालस्य प्रतिक्रियायां महत् मूल्यं भूमिकां च दर्शयन्ति ।
अतः प्रोग्रामर-जनाः स्वक्षमतानां सक्रियरूपेण अन्वेषणं कुर्वन्ति, निरन्तरं नूतनानि कौशल्यं ज्ञात्वा, विपण्य-प्रवृत्तिभिः सह तालमेलं स्थापयितुं च अर्हन्ति । एवं एव वयं अङ्कीययुगे स्पर्धायाः अग्रे स्थातुं शक्नुमः।