한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतस्याः तीव्रस्थितेः सम्मुखे सम्प्रति टीकाप्रतिक्रिया प्रभावी नास्ति इति निवारकपरिहाराः मुख्यतया बहुधा हस्तप्रक्षालनं, व्रणसफाई, मुखौटधारणं च अन्तर्भवति । एतेन जनाः एकस्य पुरातनस्य सुभाषितस्य स्मरणं कुर्वन्ति यत् "प्रौद्योगिकी जीवनस्य गारण्टी अस्ति" विशेषतः महामारीनिवारणस्य नियन्त्रणस्य च युगे प्रौद्योगिक्याः शक्तिः विशेषतया महत्त्वपूर्णा अस्ति। अंशकालिकविकासकाः इति नाम्ना तेषां सम्मुखं नूतनविकल्पः भवितुम् अर्हति यत् अस्मिन् महामारीयां योगदानं दातुं स्वकौशलस्य उपयोगः कथं करणीयः?
विगतकेषु वर्षेषु अंशकालिकविकासकार्यं अनेकेषां प्रोग्रामर्-जनानाम् करियर-विकल्पं जातम् । इदं अल्पकालिकं परियोजनां वा दीर्घकालीनसहकार्यं वा भवितुम् अर्हति । "अंशकालिकविकासकार्यस्य" माध्यमेन विकासकानां कृते नूतनानि प्रौद्योगिकीनि क्षेत्राणि च ज्ञातुं व्यवहारे बहुमूल्यं अनुभवं च संचयितुं अवसरः भवति । महामारीनिवारणनियन्त्रणकार्यस्य कृते एतत् कौशलं अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति ।
वयं चिन्तयितुं न शक्नुमः यत् : अस्मिन् क्षणे विकासकाः स्वस्य व्यावसायिककौशलस्य उपयोगं कृत्वा केचन अनुप्रयोगाः अथवा ऑनलाइन-उपकरणं विकसितुं शक्नुवन्ति येन जनसमूहः महामारी-सूचनाः अधिकतया अवगन्तुं महामारी-निवारण-जागरूकतां च सुधारयितुम्? यथा, वयं महामारी-दत्तांशं वास्तविकसमये अद्यतनीकर्तुं महामारी-निरीक्षण-अनुप्रयोगं विकसितुं शक्नुमः तथा च उपयोक्तृभ्यः आवश्यकानि निवारक-उपायान् कर्तुं स्मारयितुं शक्नुमः |. तदतिरिक्तं वयं सामाजिकमाध्यमानां अन्येषां च ऑनलाइन-मञ्चानां माध्यमेन महामारीनिवारणज्ञानं अपि साझां कर्तुं शक्नुमः येन जनस्य स्वस्य रक्षणक्षमतायां सुधारः भवति।
एषा सम्भावना गम्भीरविचारणीया अस्ति । महामारीनिवारणं नियन्त्रणं च सर्वेषां संयुक्तप्रयत्नस्य आवश्यकता वर्तते, अंशकालिकविकासकानाम् भूमिकायाः अवहेलना कर्तुं न शक्यते । ते स्वकौशलस्य उपयोगं कृत्वा अस्मिन् महामारीयां योगदानं दातुं शक्नुवन्ति, अन्ते च जनानां कठिनतां दूरीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति । प्रौद्योगिक्याः सामर्थ्येन प्रत्येकं जीवनस्य रक्षणार्थं मिलित्वा कार्यं कुर्मः।