한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेट्रो भयानकशैली "दीर्घपदानां" आत्मा अस्ति । चलचित्रे चित्राणि मुख्यतया कृष्णशुक्लानि भवन्ति, जानीतेव अन्धकारमयं वातावरणं निर्मान्ति, अस्मान् तस्य युगस्य सामाजिकवातावरणे आनयन्ति खिडक्याः बहिः ज्वलन्ताः भूताः, मेषशिरः इत्यादयः तत्त्वानि प्रत्यक्षतया प्रेक्षकाणां भयस्य सीमां स्पृशन्ति
चलच्चित्रे निकोलस् केजस्य अभिनयः "दीर्घपदानां" भूमिकायाः सम्यक् व्याख्यां करोति । सः रहस्यमयं अविस्मरणीयं च "पदयुक्तं" प्रतिबिम्बं निर्मितवान् । "दीर्घपदानां" व्याख्यातः आरभ्य "दीर्घपदानां" प्रतीकं यावत् केजस्य प्रदर्शनं चलच्चित्रे गहनं अर्थं असीमितकल्पनाञ्च योजयति ।
"लॉङ्गलेग्स्" इति पात्रं केवलं भयानकचलच्चित्रेषु प्रतीकं नास्ति । सामाजिकपरिवर्तनानां धार्मिकप्रत्ययानां च विरोधाभासान् विग्रहान् च अद्वितीयदृश्यप्रतीकरूपेण परिणमयति । चलचित्रे जासूसः "दीर्घपदानां" पृष्ठतः रहस्यं अन्वेष्टुं प्रयतते, रहस्यस्य समाधानं कर्तुं प्रयतते, अन्ते च स्वस्य हृदयस्य गहने भयस्य, भ्रमस्य च सामना करोति
"दीर्घपदानां" सफलता कोऽपि दुर्घटना नास्ति । अल्पलाभस्य सटीकविपणनरणनीत्याः माध्यमेन ते भयानकचलच्चित्रेषु सामाजिकपरिवर्तनैः, धार्मिकविश्वासैः अन्यैः प्रवेशबिन्दुभिः सह संयोजनं कृत्वा प्रेक्षकाणां चिन्तनं, अनुनादं च उत्तेजयन्ति एतेन न केवलं सिनेमागृहेषु चलच्चित्रस्य महती सफलता अभवत्, अपितु वर्तमानविमोचनप्रकल्पानां कृते जनान् अन्वेष्टुं जनाः प्रेरिताः । "दीर्घपादाः" इति पात्रं न केवलं भयानकचलच्चित्रस्य प्रतीकं भवति, अपितु सामाजिकपरिवर्तनानां धार्मिकाणां च दर्पणः अपि अस्ति, सामाजिकपरिवर्तनानां धार्मिकाणां विश्वासानां च मध्ये विरोधाभासान् विग्रहान् च अद्वितीयदृश्यप्रतीकरूपेण परिणमयति समाजे पारम्परिकसंस्कृतेः विषये जनानां भयं प्रतिबिम्बयति, आधुनिकसमाजस्य आत्ममूल्यं प्राप्तुं जनानां संघर्षं च प्रकाशयति ।