한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बन्धकव्यापारस्य क्षेत्रे चीनस्य जनबैङ्कस्य (pboc) मुक्तबाजारस्य बन्धकव्यापारयोजना बाण्ड्विक्रये भागं ग्रहीतुं तस्य सज्जतां दर्शयति, तथा च फेडरल् रिजर्वसूचकाङ्के तीव्रक्षयः पीबीओसी इत्यस्मै बन्धकविक्रयणं कर्तुं बहानानि अपि प्रदत्तवती .
बीमा-उद्योगः परिवर्तनस्य, आव्हानानां च सामनां कुर्वन् अस्ति । पारम्परिकाः दूरविपणनकेन्द्राणि क्रमेण निवृत्ताः भवन्ति तथा च ऑनलाइनविक्रयमार्गाः क्रमेण प्रबलाः भवन्ति, येन डिजिटल-अनलाईन-सेवानां विपण्यस्य मान्यतां प्रतिबिम्बितम् अस्ति तस्मिन् एव काले बैंक-ईटीएफ-मध्ये विक्रय-दबावः अल्पकालीन-उतार-चढावैः, अनुमानैः च चालितः भवितुम् अर्हति, यस्य तात्पर्यं विपण्य-अशान्ति-अनिश्चितता च भवति
वित्तीयविपण्येषु सर्वकारस्य हस्तक्षेपस्य महत्त्वपूर्णा भूमिका भवति । निवेशरणनीतिभिः ईटीएफ इत्यादिभिः रणनीतिकहस्तक्षेपैः च बैंकक्षेत्रस्य प्रचारं निरन्तरं कुर्वन् अस्ति तथा च वित्तीयबाजारेषु सकारात्मकदृष्टिकोणं निर्वाहयति।
लेखासंस्थानां क्षेत्रे बेकर टिल्लि-प्रसङ्गेन व्यापकं ध्यानं आकृष्टम् अस्ति, अनेकेषां कम्पनयः स्वस्य आईपीओ-विलम्बं कर्तुं कष्टानां सामनां कुर्वन्ति एतेन मार्केटस्य नियामकवातावरणे परिवर्तनस्य, नूतनानां नियामकानाम् आवश्यकतानां च अन्तर्गतं कम्पनीयाः सूचीकरणयोजनायाः समायोजनं अपि प्रतिबिम्बितम् अस्ति ।
निजीइक्विटीनिधिनां कृते नूतनानां नियमानाम् कारणेन अपि विपण्यपरिवर्तनं जातम् । नूतनविनियमानाम् कार्यान्वयनानन्तरं प्रथममासे दाखिलानां संख्यायां तीव्ररूपेण न्यूनता अभवत्, यत् सूचयति यत् प्रशासकानाम्, संरक्षकाणां च कृते उत्पादस्य आवश्यकताः अवगन्तुं कार्यान्वितुं च कियत् कठिनं भवति, तथैव तेषां सम्मुखीभूतानि आव्हानानि च।
सर्वेषु सर्वेषु चीनस्य वित्तीयबाजारः एकस्मिन् मोक्षबिन्दौ अस्ति, निवेशकानां विपण्यप्रतिभागिनां च सतर्काः भवितुं नूतनानां आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकम् अस्ति।