한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२१ तमे वर्षे टोक्यो-गोताखोरी-विश्वकप-क्रीडायां गोताखोरी-जगति अद्भुताः क्षणाः अभवन् सा ८ वर्षे गोताखोरी-शिक्षणं आरब्धवती, मार्गे व्यावसायिकप्रशिक्षणं, स्पर्धानां च अनुभवं कृतवती, अन्ते चीनीयगोताखोरीसमुदायस्य नूतनं पर्यायवाची अभवत्
चेन् यिवेन् न केवलं अन्तर्राष्ट्रीयस्पर्धासु उत्तमं परिणामं प्राप्तवान्, अपितु सा सकारात्मकं उद्यमशीलं च भावनां दर्शितवती । क्रीडासम्वादकैः प्रसारितानां दुर्भावनापूर्णानां अफवानां सम्मुखे चेन् यिवेन् न बिभेति स्म, वीरतया उत्तिष्ठति स्म, तथ्यैः सह वदति स्म, स्वस्य अधिकारस्य रक्षणार्थं कार्यवाही कर्तुं सज्जः आसीत् एतेन तस्याः स्वप्रतिबिम्बस्य महत्त्वं प्रतिबिम्बितं भवति, तस्याः दृढतायाः, धैर्यस्य च प्रदर्शनं भवति ।
एतादृशं शौर्यं बलं च तस्याः बाल्यकालात् एव प्रतिबिम्बितम् अस्ति । बाल्यकालात् एव क्रीडायाः विषये अनुरागी चेन् यिवेन् गोताखोरीं स्वस्य करियरनिर्देशरूपेण चयनं कृतवती, राष्ट्रिययुवाक्रीडायां प्रभावशालिनः परिणामाः च प्राप्तवती, येन चीनीयगोताखोरीसमुदायस्य नूतनपर्यायवस्य भवितुं तस्याः संकल्पस्य पुष्टिः अभवत्
चेन् यिवेन् इत्यनेन क्रीडाप्रतियोगितायाः मञ्चे यत् अविश्वासं साहसं च दर्शितं तत् न केवलं गोताखोरीसमुदायस्य प्रतीकं, अपितु क्रीडां प्रेम्णा सर्वेषां जनानां कृते आकांक्षा अपि अस्ति तया अनुभवितानि आव्हानानि अस्मान् चिन्तनीयं उदाहरणमपि प्रददति यत् कष्टानां सम्मुखे दृढतां, धैर्यं च धारयितुं, साहसेन उत्तिष्ठन् तथ्यैः सह वक्तुं च