한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कनाडादेशस्य शुल्काः टेस्ला-संस्थायाः “निर्यातसमस्या” अस्ति ।
रायटर्-पत्रिकायाः अनुसारं चीनदेशे निर्मितानाम् विद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं कनाडा-सर्वकारेण घोषितम् एषा वार्ता टेस्ला-संस्थायाः निर्यात-रणनीतिं प्रत्यक्षतया प्रभावितवती । चीनदेशे निर्मितकारानाम् आयातशुल्कं न्यूनीकर्तुं टेस्ला पूर्वं कनाडासर्वकारेण सह सम्पर्कं कृतवान् अस्ति । अवगम्यते यत् टेस्ला कनाडा-सर्वकारेण यूरोपीयसङ्घस्य अनुसरणं कृत्वा स्वस्य शुल्कनीतिं यूरोपीयसङ्घस्य सदृशं कर्तुं पृष्टवान् ।
“निम्नशुल्कम्” “प्रतिस्पर्धात्मकलाभः” च ।
वैश्विकविद्युत्वाहनविशालकायत्वेन टेस्ला सर्वतः स्पर्धायाः सामनां करोति । अत्यन्तं प्रतिस्पर्धात्मके विपण्ये व्ययस्य न्यूनीकरणं महत्त्वपूर्णम् अस्ति । शुल्कनीतिः टेस्ला-उत्पादस्य मूल्यनिर्धारणं प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति । शुल्कं न्यूनीकृत्य टेस्ला उत्पादव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां च सुधारयितुं शक्नोति ।
"सञ्चारः सहकार्यं च" समस्यानां समाधानस्य कुञ्जिकाः सन्ति
शुल्कचुनौत्यस्य सम्मुखे टेस्ला सक्रियकार्याणि कृतवान् : नीतिसमायोजनं प्राप्तुं कनाडासर्वकारेण सह सक्रियरूपेण संवादं कृतवान् । परन्तु शुल्कनिर्णयानन्तरं कनाडासर्वकारेण सह टेस्ला इत्यस्य अन्तरक्रिया निवृत्ता अस्ति । अस्य अर्थः भवितुम् अर्हति यत् टेस्ला-संस्थायाः अन्तर्राष्ट्रीय-विपण्य-रणनीतिं पुनः परीक्षितुं नूतनानि सफलतानि अन्वेष्टुं च आवश्यकम् अस्ति ।
अग्रे मार्गः : शुल्काः प्रमुखाः सन्ति, परन्तु संचारः अधिकं महत्त्वपूर्णः अस्ति
टेस्ला नूतनानां आव्हानानां सामनां कुर्वन् अस्ति यत् कथं व्ययस्य न्यूनीकरणं करणीयम्, विपण्यभागस्य विस्तारः च तेषां भविष्यस्य विकासाय महत्त्वपूर्णा दिशा भविष्यति। एषा शुल्कनीतिः टेस्ला-संस्थायाः निर्यातरणनीत्याः प्रतिस्पर्धात्मकलाभानां च उपरि निश्चितः प्रभावं कृतवान्, टेस्ला-विकासाय नूतनान् अवसरान् अपि आनयत् अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमानाम् नीतिवातावरणस्य च मध्ये अन्तरक्रिया महत्त्वपूर्णा भवति । सक्रियसञ्चारद्वारा एव भवान् अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टः भूत्वा सफलतां प्राप्तुं शक्नोति।