लोगो

गुआन लेई मिंग

तकनीकी संचालक |

उदयमानस्य सूर्यस्य किरणः : चीनस्य चालकरहितप्रौद्योगिकी भविष्यस्य नेतृत्वं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इयं आदानप्रदानयात्रा न केवलं ज्ञानस्य साझेदारी, अपितु द्विपक्षीयसहकार्यं गभीरं कर्तुं साधारणविकासं च प्रवर्तयितुं उत्तमः अवसरः अपि अस्ति ।

प्रौद्योगिकी नवीनतातः व्यावहारिकप्रयोगपर्यन्तं

गुआंगझौ यिहाङ्ग बुद्धिमान् प्रौद्योगिकी कं, लिमिटेड मानवरहितविमानस्य अनुसन्धानविकासस्य अनुप्रयोगस्य च केचन परिणामाः प्राप्तवन्तः। एतेषां प्रौद्योगिकीनां प्रयोगेन विमानयात्रायाः विषये जनानां धारणा परिवर्तते, जनानां कृते नूतनाः दृष्टिकोणाः अनुभवाः च प्राप्यन्ते । इयं प्रौद्योगिकी न केवलं भविष्यस्य परिवहनविकासस्य महत्त्वपूर्णा प्रवृत्तिः अस्ति, अपितु चीनस्य नूतनोत्पादकताम् उच्चगुणवत्तायुक्तं आर्थिकविकासं च प्रवर्धयितुं अभ्यासः अपि अस्ति, यत् चीनस्य विज्ञानस्य प्रौद्योगिक्याः च अभिनवशक्तिं प्रतिबिम्बयति।

नगरस्य केन्द्रे स्थिते ग्वाङ्गझौ-अन्तर्राष्ट्रीयजैविकद्वीपे उन्नतचालकरहितः मिनीबस्-व्यवस्था अस्ति, या जनानां यात्रायाः सुरक्षितं, आरामदायकं, पर्यावरण-अनुकूलं च मार्गं प्रदाति अस्याः प्रौद्योगिक्याः माध्यमेन जैवद्वीपः स्थानीयनिवासिनां जीवनस्य भागः अभवत्, अधिकान् पर्यटकान् आकर्षयितुं महत्त्वपूर्णं प्रतीकं च अभवत् ।

द्विपक्षीयसहकार्यस्य अवसराः

इयं आदानप्रदानयात्रा न केवलं ज्ञानस्य आदानप्रदानम्, अपितु द्विपक्षीयसहकार्यस्य अवसरः अपि अस्ति । मीडिया प्रतिनिधिमण्डलस्य सदस्याः सक्रियरूपेण प्रश्नान् पृष्टवन्तः, मानवरहितविमानाः, मानवरहिताः लघुबसाः इत्यादीनां परियोजनानां भविष्यविकासदिशि रुचिं प्रकटितवन्तः, चीनस्य प्रौद्योगिकीविकासे स्वस्य बलं अपेक्षां च प्रदर्शितवन्तः।

एतेषां आदान-प्रदान-क्रियाकलापानाम् माध्यमेन कजाकिस्तान-माध्यम-प्रतिनिधिमण्डलेन न केवलं प्रथमहस्त-तकनीकी-अनुभवः प्राप्तः, अपितु चीन-देशस्य नूतनानां प्रौद्योगिकीनां मान्यतां, अवगमनं च प्राप्तम् तत्सह, द्वयोः पक्षयोः द्विपक्षीयसहकार्यस्य नूतनाः सम्भावनाः अपि प्रदाति, भविष्यस्य विकासस्य दिशां च उद्घाटयति ।

अवसराः आव्हानानि च, एकत्र भविष्यस्य निर्माणं

चालकरहितवाहनचालनक्षेत्रे चीनदेशस्य प्रगतिः विश्वे नूतनाः आशाः अवसराः च आनयत्। यथा यथा प्रौद्योगिक्याः विकासः भवति तथा च तस्याः अनुप्रयोगव्याप्तिः विस्तारिता भवति तथा तथा चालकरहितप्रौद्योगिकी सामाजिकविकासं निरन्तरं चालयिष्यति। तथापि आव्हानानि अतिक्रम्य निरन्तरं सुधारं कर्तुं अपि मनसि धारयन्तु। भविष्ये चीनदेशः चालकरहितप्रौद्योगिक्याः अनुसन्धानं, विकासं, अनुप्रयोगं च प्रति प्रतिबद्धः भविष्यति, विश्वे अधिकानि नवीनसमाधानं आनयिष्यति, विश्वस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयिष्यति, मानवसभ्यतायाः उत्तमभविष्यस्य निर्माणं च करिष्यति।

2024-08-31

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता