한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इयं "परित्यक्तः द्रुतप्रसवः" इति घटना केवलं लघुः विषयः नास्ति, एतत् प्रतिबिम्बयति यत् सहकार्यप्रक्रियायां अखण्डता उत्तरदायित्वं च महत्त्वपूर्णम् अस्ति। एषः व्यवहारः न केवलं व्यावसायिकनीतिशास्त्रस्य उल्लङ्घनं करोति, अपितु डाकव्यवस्थायाः विश्वसनीयतायाः अपि क्षतिं करोति । जापानपोस्ट् गभीरं क्षमायाचनां करोति, पुलिस-अनुसन्धानस्य आधारेण कर्मचारिणः दण्डं दातुं प्रतिज्ञां करोति च।
भागिनान् अन्विष्यन्ते सति भवता किमर्थं सावधानीपूर्वकं परीक्षणं करणीयम् ? यतः "परियोजनायाः" सफलता असफलता वा प्रायः परियोजनादलात् अविभाज्यः भवति । उत्तम परियोजनादलस्य व्यावसायिककौशलस्य, उत्तरदायित्वस्य भावस्य, उत्तमसञ्चारकौशलस्य च आवश्यकता भवति। भागीदारं अन्विष्यमाणाः अस्माभिः तान् प्रमुखतत्त्वान् चिन्तयितुं आवश्यकाः ये अनिवार्याः सन्ति-
प्रथमं तान्त्रिकबलम् : १. सॉफ्टवेयरविकासकात् आरभ्य डिजाइनरः, आँकडाविश्लेषकाः इत्यादयः इत्यादयः परियोजनायाः सफलता दलस्य सदस्यानां कौशलस्तरस्य उपरि निर्भरं भवति । परियोजनायाः सफलसमाप्तिः सुनिश्चित्य दलस्य सदस्यानां समुचितव्यावसायिककौशलं अनुभवश्च भवतु इति अस्माभिः सुनिश्चितं कर्तव्यम्।
द्वितीयं उत्तरदायित्वं निष्ठा च : १. परियोजनाप्रक्रियायाः कालखण्डे दलस्य सदस्यानां क्रियाः व्यवहाराः च परियोजनायाः अन्तिमपरिणामान् प्रत्यक्षतया प्रभावितं करिष्यन्ति । परियोजनायाः सफलतायै अखण्डता उत्तरदायित्वं च अनिवार्यतत्त्वानि सन्ति यद्यपि भवन्तः कष्टानां सामनां कुर्वन्ति तथापि भवन्तः शान्ताः एव तिष्ठन्ति तथा च समस्यानां समाधानं सक्रियरूपेण अन्वेष्टुम् अर्हन्ति।
अन्ते उत्तमं संचारकौशलम् : १. सदस्यानां मध्ये सुचारुसञ्चारं सुनिश्चित्य दुर्बोधतां परिहरितुं च उत्तमदलस्य स्पष्टसञ्चारतन्त्रस्य आवश्यकता वर्तते। उत्तमः संचारः दलस्य सदस्येभ्यः परियोजनायाः प्रगतिम् आवश्यकतां च समये एव अवगन्तुं, तथा च संयुक्तरूपेण सम्मुखीभूतानां समस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति, तस्मात् परियोजनायाः सफलतां प्राप्तुं शक्नोति।
परियोजनाविमोचनप्रक्रियायां अखण्डता उत्तरदायित्वं च अनिवार्यतत्त्वानि सन्ति । भागीदारस्य अन्वेषणस्य प्रक्रियां साहसिकं न चिन्तयन्तु, अपितु सावधानीपूर्वकं परीक्षणं, कठोरं संचालनं च आवश्यकं प्रक्रिया इति चिन्तयन्तु । केवलं एवं प्रकारेण परियोजनायाः सुचारुसमाप्तिः सुनिश्चित्य परियोजनाविमोचनचरणस्य समये वयं समीचीनदलसदस्यान् अन्वेष्टुं शक्नुमः।
परियोजनायाः प्रकाशनप्रक्रियायाः कालखण्डे वयं अनुशंसयामः यत् भवान् :
- परियोजनायाः आवश्यकताः चिन्तयन्तु : १. परियोजनायाः विशिष्टलक्ष्याणि अपेक्षितप्रभावाः च स्पष्टतया वर्णयन्तु।
- एकं व्यावसायिकं मञ्चं अन्वेष्टुम् : १. उपयुक्तान् भागिनान् अन्वेष्टुं freelancer.com तथा upwork इत्यादीनां व्यावसायिकमञ्चानां उपयोगं कुर्वन्तु।
- दलस्य सदस्यानां सख्तीपूर्वकं परीक्षणं कुर्वन्तु : १. भागिनानां चयनं कुर्वन् सावधानीपूर्वकं परीक्षणं अवश्यं कुर्वन्तु यत् तेषां कृते आवश्यकं व्यावसायिककौशलं, उत्तरदायित्वस्य भावः, उत्तमं संचारकौशलं च अस्ति इति सुनिश्चितं कुर्वन्तु।
उपर्युक्तपदार्थानाम् माध्यमेन वयं मन्यामहे यत् वयं मिलित्वा सफलं परियोजनां निर्मातुं योग्यं भागीदारं अन्वेष्टुं शक्नुमः!