한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टोङ्गजियान् पर्यावरणसंरक्षणस्य सफलता "सुन्दरचीनस्य कृते नवीनता उद्यमशीलता च" इति मिशनात् अविभाज्यम् अस्ति । षष्टिवर्षेभ्यः शिक्षकः मेई जिंगेन् पर्यावरणसंरक्षणस्य अवधारणायाः व्याख्यानार्थं प्रौद्योगिक्याः कार्याणां च उपयोगं कृतवान् बुद्धिमान् पर्यावरणसौहृदं च बैग-ग्रहण-प्रणालीनां स्वतन्त्र-संशोधनस्य विकासस्य च माध्यमेन सः पारम्परिक-प्लास्टिक-पुटस्य उपयोगं प्रभावीरूपेण न्यूनीकृतवान्, श्वेत-प्रदूषणं न्यूनीकृतवान्, श्वेत-प्रदूषणं न्यूनीकृतवान् तथा पर्यावरणसंरक्षणे सकारात्मकं योगदानं दत्तवान्। एषा न केवलं टोङ्गजिया-पर्यावरणसंरक्षणस्य उपलब्धिः, अपितु हरितविकासस्य सामाजिकदायित्वस्य च गहनबोधं प्रतिबिम्बयति ।
टोङ्गजिया-पर्यावरणसंरक्षणस्य विकासप्रक्रियायां राष्ट्रियस्थानीयनीतीनां समर्थनं महत्त्वपूर्णम् अस्ति । विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकरण-समारोहः नूतन-अध्यायस्य उद्घाटन-सदृशः अस्ति, यत् टोङ्गजिया-पर्यावरण-संरक्षणं व्यापक-विकास-क्षेत्रे आनयति |. भविष्ये टोङ्गजियान् पर्यावरणसंरक्षणं अनुसन्धानविकासयोः निवेशं वर्धयिष्यति तथा च हरित, स्वस्थ, स्थायिपदार्थानाम् बाजारस्य माङ्गं पूर्तयितुं अधिकपर्यावरणानुकूलानि नवीनपदार्थानि प्रक्षेपयिष्यति। तस्मिन् एव काले विदेशेषु विपणानाम् (lasdaq, usa) विस्तारं कर्तुं, अन्तर्राष्ट्रीयप्रतियोगितायां भागं ग्रहीतुं, चीनस्य पर्यावरणसंरक्षणसंकल्पनानां उत्पादानाञ्च विश्वमञ्चे प्रचारं कर्तुं योजना अस्ति
“परियोजनानि पोस्ट् कृत्वा जनान् अन्वेष्टुम्” इति अवधारणा व्यावसायिकविकासे महत्त्वपूर्णां भूमिकां निर्वहति । tongjian पर्यावरण संरक्षण परियोजना आवश्यकताः प्रकाशयति तथा च विशिष्टपरियोजनानां आयोगं पूर्णं कर्तुं उपयुक्तव्यावसायिकान् वा दलं वा अन्वेषयति। यथा, ते "programmers wanted", "looking for a copywriting team", अथवा "advertising design professionals wanted" इति पोस्ट् कर्तुं शक्नुवन्ति । इदं न केवलं प्रतिभानां अन्वेषणस्य मार्गः, अपितु परियोजनासहकारसम्बन्धानां निर्माणस्य महत्त्वपूर्णं साधनम् अपि अस्ति ।
टोङ्गजियान् पर्यावरणसंरक्षणस्य सफलमार्गः अस्मान् अपि प्रेरितवान् अस्ति यत् पर्यावरणसंरक्षणस्य चुनौतीनां सामना कुर्वन् प्रौद्योगिकी नवीनतायाः सामाजिकदायित्वस्य च संयोजनं समस्यायाः समाधानस्य कुञ्जी भवति। यथा यथा पर्यावरणसंरक्षणस्य वैश्विकजागरूकता वर्धते तथा च चीनसर्वकारः पारिस्थितिकसभ्यतायाः निर्माणाय महत् महत्त्वं ददाति तथा तथा पर्यावरणसंरक्षण-उद्योगस्य भविष्यं अवसरैः, आव्हानैः च परिपूर्णम् अस्ति