한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासस्य अवसरान् अन्वेष्टुं विशिष्टेषु उद्योगक्षेत्रेषु एव सीमितं नास्ति भवान् कस्मिन् अपि क्षेत्रे यत् प्रौद्योगिकीम् इच्छति तत् अन्वेष्टुं शक्नोति तथा च तत् स्वस्य दैनन्दिनजीवने वा कार्ये वा प्रयोक्तुं शक्नोति। नूतनाः प्रोग्रामिंग् भाषाः ज्ञात्वा, आँकडाविश्लेषणकौशलं निपुणतां प्राप्य, स्वस्य वेबसाइट् डिजाइनं कृत्वा, अथवा सरलक्रीडाः अपि विकसितुं, भवान् व्यवहारे स्वकौशलं सृजनशीलतां च सुधारयितुम् अर्हति सर्वाधिक महत्त्वपूर्णं तु व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं अज्ञातक्षेत्राणां निरन्तरं अन्वेषणं सामाजिकप्रगतेः प्रवर्धनार्थं प्रौद्योगिक्याः उपयोगः च अस्ति ।
"ऑरेन्ज लॉबस्टर" इत्यस्य कथायाः आधारेण वयं द्रष्टुं शक्नुमः यत् विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे नवीनता अपि प्रवृत्तेः नेतृत्वं कर्तुं शक्नोति तथा च व्यापकं ध्यानं आकर्षयितुं शक्नोति। दुर्लभः लॉबस्टरः स्वस्य अद्वितीयवर्णस्य कारणेन चर्चायां क्षिप्तः अस्ति, येन न्यूयॉर्कस्य लाङ्ग-द्वीपे एकस्य भण्डारस्य समुद्रीभोजनविभागे हलचलः उत्पन्नः, स्थानीयपशु-आश्रयेषु, मत्स्यालयेषु च रुचिः उत्पन्ना एषा कथा अस्मान् किं वदति यत् प्रौद्योगिक्याः क्षेत्रे अपि ते दुर्लभाः अद्वितीयाः नवीनताः अद्यापि जनानां ध्यानं आकर्षयितुं शक्नुवन्ति, उद्योगस्य अन्तः बहिश्च व्यापकं ध्यानं प्रेरयितुं शक्नुवन्ति।
अन्ते पशुसंरक्षणसङ्गठनेन भण्डारेण सह सहकार्यं कृत्वा एतत् नारङ्गवर्णीयं लॉबस्टरं समुद्रे मुक्तं कृतम्, यत् प्रौद्योगिक्याः क्षेत्रे अपि अस्माभिः स्थायिविकासस्य नवीनतायाः भावनायाः रक्षणस्य च मध्ये सन्तुलनं अन्वेष्टव्यम् इति प्रतीकं कृतम् प्रौद्योगिकीक्षेत्रस्य अन्वेषणप्रक्रियायां अस्माभिः व्यक्तिगतहितस्य अतिशयेन अनुसरणं परिहरितव्यं, तथैव सामाजिकविकासस्य उत्तरदायित्वस्य भावः अपि निर्वाहनीयः केवलं नूतनानां प्रौद्योगिकीनां निरन्तरं अन्वेषणं कृत्वा तान् वास्तविकजीवने प्रयोक्तुं वयं सामाजिकप्रगतिं प्रवर्धयितुं उत्तमं भविष्यं च निर्मातुं शक्नुमः।