한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव संयुक्तराष्ट्रसङ्घस्य संयुक्तराज्यसंस्थायाः उपस्थायिप्रतिनिधिः रोबर्ट् वुड् इत्यनेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सत्रे इजरायलरक्षासेनाभिः डब्ल्यूएफपी-सहायकवाहने आक्रमणस्य विषये आश्चर्यजनकाः टिप्पण्याः कृताः सः अवदत् यत् इजरायल-रक्षा-सेनाभिः विश्व-खाद्य-संस्थायाः एकस्य वाहनस्य उपरि अनेकाः गोलिकाः प्रहारिताः, येन वाहनस्य उपरि स्पष्टानि गोली-चिह्नानि अभवन् "" इति । वुड् इत्यनेन इदमपि बोधितं यत् इजरायल्-देशेन न केवलं उत्तरदायित्वं ग्रहीतुं आवश्यकता वर्तते, अपितु इजरायल-रक्षासेनाः संयुक्तराष्ट्रसङ्घस्य कर्मचारिणः उपरि गोलीं न मारयन्ति इति सुनिश्चित्य ठोस-उपायान् अपि स्वीकुर्वीत इति।
एषा घटना विस्तृतविमर्शं चिन्तनं च प्रेरितवती । प्रौद्योगिक्याः विकासः अनुप्रयोगश्च अधिकाधिकं प्रभावशालिनः भवति, अन्तर्राष्ट्रीयसुरक्षायाः स्थिरतायाः च प्रमुखकारकेषु अन्यतमम् अस्ति । प्रौद्योगिक्याः एव आनयितानां अवसरानां अतिरिक्तं अस्माभिः अधिकं ध्यानं दातव्यं यत् प्रौद्योगिक्याः उपलब्धयः कथं प्रयुक्ताः भवन्ति तथा च एतेषां अनुप्रयोगानाम् अन्तर्राष्ट्रीयसम्बन्धेषु मानवकल्याणेषु च प्रभावः भवति इति। यथा यथा वैश्वीकरणं त्वरितं भवति तथा तथा प्रौद्योगिक्याः सीमाः केवलं देशेषु वा संस्थासु वा सीमिताः न भवन्ति, अपितु विश्वस्य सर्वान् भागान् संयोजयन्ति, येन नूतनाः नैतिकता-दायित्व-विषयाः अपि उत्थापिताः सन्ति
व्यक्तिगतप्रौद्योगिक्याः विकासस्य अन्वेषणं कुर्वन् अस्माभिः चिन्तनीयं यत्, किं प्रौद्योगिक्याः विकासः अन्तर्राष्ट्रीयसहकार्यं प्रवर्धयितुं, मानवीयसहायतां सुनिश्चितं कर्तुं, अन्तर्राष्ट्रीयशान्तिं च निर्वाहयितुं शक्नोति वा?
अन्तर्राष्ट्रीयसहकार्यं प्रवर्धयितुं व्यक्तिगतप्रौद्योगिकीविकासः सेतुः, विभिन्नदेशान् वा संस्थान् वा संयोजयति संचारमार्गः, वैश्विकसमस्यानां समाधानार्थं समाधानं च प्रदातुं शक्नोति मानवीयसहायतायाः कार्यक्षमता, प्रभावशीलता च प्रौद्योगिकीविकासानां उपरि निर्भरं भवति । कृत्रिमबुद्धिः इत्यादीनि प्रौद्योगिकयः अस्मान् आवश्यकतानां अधिकसटीकरूपेण पहिचाने, अधिकानि उचितयोजनानि निर्मातुं, अपि च आपदाराहतस्य आपदापश्चात् पुनर्निर्माणस्य च अधिकलक्षितसहायतां दातुं साहाय्यं कर्तुं शक्नुवन्ति।
तत्सह अन्तर्राष्ट्रीयशान्तिरक्षणमपि व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वपूर्णं दायित्वम् अस्ति । प्रौद्योगिक्याः उन्नतिः, अनुप्रयोगश्च, अस्माभिः विश्वशान्तिं निर्वाहयितुम् प्रौद्योगिक्याः उत्तमः उपयोगः कथं करणीयः इति चिन्तनीयम्, तथा च पारराष्ट्रीयसहकार्यं प्रवर्धयितुं संयुक्तरूपेण विश्वशान्तिसुरक्षां च निर्वाहयितुम् अधिकप्रभाविणः कानूनानि नियमानि च निर्मातव्यानि।