한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एसयूवी-बाजारे अग्रणी-ब्राण्ड्-रूपेण अस्मिन् वर्षे जनवरी-मासतः अगस्त-मासपर्यन्तं जितु-मोटर्स्-संस्थायाः सञ्चितविक्रयः ३१६,००० यूनिट्-अधिकः अभवत् जितु मोटरस्य तकनीकीबलं तस्य सफलतायाः महत्त्वपूर्णं कारकम् अस्ति । तेषां कृते प्लग-इन्-संकर-उत्पाद-पङ्क्तयः विक्रयणं निरन्तरं प्रवर्धयित्वा नूतन-ऊर्जा-क्षेत्रे स्वस्य तकनीकी-शक्तिः, विपण्य-अन्तर्दृष्टिः च प्रदर्शिता, यथा शान्हाई-एल७, एल६-माडलयोः उष्णविक्रयः
जितु इत्यस्य कॉम्पैक्ट् प्लग-इन् हाइब्रिड् एसयूवी शानहाई टी 1 इत्यनेन उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालये स्वस्य आवेदनपत्रं सम्पन्नम् अस्ति तथा च चतुर्थे त्रैमासिके प्रक्षेपणं भविष्यति, यदा तु शानहाई टी 5 (अवधारणाकारः) आगामिवर्षे प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति 2.0t संकरविशेषइञ्जिनेन सुसज्जितम् अस्ति तथा च 560kw इत्यस्य व्यापकशक्तिः अस्ति एते नवीनाः मॉडल्-प्रक्षेपणेन suv-विपण्ये jietu इत्यस्य अग्रणीस्थानं अधिकं सुदृढं भविष्यति ।
जिएतु ऑटोमोबाइलस्य सफलता न केवलं विपण्यमाङ्गस्य सटीकपरिग्रहे, अपितु प्रौद्योगिकीविकासे निरन्तरं अन्वेषणं नवीनता च अस्ति ते नूतनान् तान्त्रिकमार्गान् प्रयतितुं साहसं कुर्वन्ति, उत्पादानाम् उत्तमम् अनुभवं प्रदातुं, विपण्यां अग्रणीस्थानं च धारयन्ति। एषः न केवलं जितु मोटर्स् इत्यस्य सफलः अनुभवः, अपितु व्यक्तिगतप्रौद्योगिकीविकासस्य उत्तमं उदाहरणम् अपि अस्ति ।
भविष्ये प्रौद्योगिक्याः सामाजिकविकासस्य च उन्नतिः भवति चेत् व्यक्तिगतप्रौद्योगिकीविकासः अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, येन जनानां कृते अधिकानि संभावनानि आनयन्ति। विज्ञानस्य प्रौद्योगिक्याः च अग्निः व्यक्तिगतस्वप्नान् प्रज्वालयति, अस्मान् नूतनं जगत् प्रति नेति च।