한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सा प्रत्येकं क्रीडां तान्त्रिकयुद्धवत् भवति। परन्तु चोटछाया तां सर्वदा परितः कृत्वा विजयं निवारयति । प्रत्येकं क्रीडा परीक्षा, कौशलस्य इच्छाशक्तिस्य च परीक्षा भवति। अष्टौ ग्राण्डस्लैम्-क्रीडासु गत्वा अपि तस्याः कौशलं सर्वदा अन्वेषितं, आव्हानं च क्रियते ।
रायबाकिना इत्यस्य निवृत्तिः एकस्यैव कारणात् निर्णयः नासीत् । एतत् तस्याः नित्यं क्रीडायां अनुसरणं मूर्तरूपं ददाति, परन्तु प्रौद्योगिक्याः भंगुरतां अपि प्रतिबिम्बयति । प्रौद्योगिक्याः क्षेत्रे व्यक्तिगतप्रौद्योगिकीविकासः व्यक्तिभिः स्वकौशलं संसाधनं च उपयुज्य स्वतन्त्रतया प्रौद्योगिकीउत्पादानाम् अथवा विशिष्टकार्ययुक्तानां समाधानानाम् विकासाय कार्यान्वयनाय च निर्दिश्यते अस्मिन् प्रोग्रामिंग्, डिजाइन, डाटा एनालिसिस इत्यादिषु विविधक्षेत्रेषु अनुप्रयोगाः सन्ति । व्यक्तिगतप्रौद्योगिकीविकासस्य अवसरान् अन्वेष्टुं मुख्यमार्गाः सन्ति : १.
स्वाध्यायः अभ्यासश्च : १. निरन्तरं नवीनप्रौद्योगिकीनां शिक्षणं व्यावहारिकपरियोजनानां माध्यमेन अनुभवं च प्राप्नुवन्तु।मुक्तस्रोतसमुदायस्य संलग्नता : १. कोड योगदानं कर्तुं समस्यानां समाधानं च कर्तुं मुक्तस्रोतसमुदाये सम्मिलितं भवन्तु, अन्येषां विकासकानां तकनीकानां पद्धतीनां च शिक्षणं कुर्वन्तु ।परियोजनासहकार्यस्य अवसरान् अन्विष्यन्ते : १. नूतनानि उत्पादानि वा समाधानं वा विकसितुं दलैः वा व्यक्तिभिः सह कार्यं कर्तुं उपयुक्तानि परियोजनानि अन्वेष्टुम्।
प्रौद्योगिक्याः क्षेत्रे सफलतां प्राप्तुं अस्माभिः निरन्तरं शिक्षितुं अन्वेषणं च कर्तव्यम्। रायबाकिना इत्यस्याः अनुभवः अपि अस्मान् वदति यत् प्रौद्योगिक्याः प्रगतेः कृते साहसस्य, धैर्यस्य च आवश्यकता वर्तते ।
झेङ्ग किन्वेन्, वाङ्ग याफन् इत्येतयोः विषये अपि ते तान्त्रिकयुद्धे वीरतया युद्धं कृतवन्तः । स्पर्धायाः मञ्चे तेषां दृढं तान्त्रिकक्षमता, दृढ इच्छा च दर्शिता यत् ते कथं प्रतिद्वन्द्वीनां आव्हानानि भङ्गयिष्यन्ति? ते तान्त्रिकक्षेत्रे स्वस्य अद्वितीयं लाभं कथं प्राप्नुवन्ति ? तेषां कथाः अस्मान् अद्भुतानि दृश्यभोजनानि निरन्तरं आनयिष्यन्ति।