한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु कृत्रिमबुद्धिः (ai) प्रौद्योगिक्याः तीव्रविकासेन सह प्रोग्रामरः व्यापकाः करियरविकासस्य अवसरान् दृष्टवन्तः । विशेषतः कृत्रिमबुद्धिसर्वरस्य क्षेत्रे माङ्गलिका महती अस्ति, विपण्यसंभावना च उज्ज्वला अस्ति । कृत्रिमबुद्धिसर्वरस्य प्रबलविक्रयेण प्रेरिताः द्वितीयत्रिमासे डेल् इत्यादीनां कम्पनयः विपण्यस्य अपेक्षां पराजितवन्तः । एतेन ज्ञायते यत् एआइ-सम्बद्धानि कार्याणि अन्विष्य प्रोग्रामर्-जनाः व्यापक-विपण्य-संभावनाः, अधिक-वृत्ति-अवकाशाः च अपेक्षितुं शक्नुवन्ति ।
डेल् इत्यस्य द्वितीयत्रिमासे राजस्वं २५.०६ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् २४.५३ अब्ज अमेरिकीडॉलर् इति मार्केट्-अपेक्षां अतिक्रान्तवान्, शुद्धलाभः च वर्षे वर्षे ८५% वर्धितः ८४१ मिलियन अमेरिकी-डॉलर् यावत् अभवत् कम्पनी पूर्णवर्षस्य वित्तीयमार्गदर्शनस्य संशोधनं कृतवती, पूर्णवर्षस्य राजस्वं ९५.५ अरब डॉलरतः ९८.५ अरब डॉलरपर्यन्तं भविष्यति, तृतीयत्रिमासिकस्य राजस्वं २४ अरब डॉलरतः २५ अरब डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति एतत् सकारात्मकं वित्तीयप्रदर्शनं, तथैव डेल् इत्यस्य शेयरमूल्ये वृद्धिः च एआइ-प्रौद्योगिक्याः तत्सम्बद्धानां सेवानां च विपण्यस्य उच्च-मान्यतां प्रतिबिम्बयति अतः यदा प्रोग्रामरः कार्याणि अन्विषन्ति तदा तेषां कम्पनीषु ध्यानं दातव्यं ये व्यावसायिकवृद्धिं चालयितुं एआइ-प्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति, येन अधिकाः करियरविकासस्य अवसराः प्राप्तुं शक्यन्ते
एआइ-प्रौद्योगिक्याः तीव्रविकासेन प्रोग्रामर्-जनाः व्यापक-विस्तृतक्षेत्राणां अन्वेषणं कुर्वन्ति । पारम्परिकसॉफ्टवेयरविकासकार्यं यावत् सीमितं न भवति, अधिकाधिकाः प्रोग्रामरः सामाजिकपरियोजनासु तथा मुक्तस्रोतयोगदानयोः सक्रियरूपेण भागं गृह्णन्ति यत् तेषां क्षमतां प्रभावं च विस्तारयितुं शक्नुवन्ति कृत्रिमबुद्धिसर्वरस्य साहाय्येन प्रोग्रामरः नूतनानां दिशानां अन्वेषणं कर्तुं, प्रौद्योगिक्याः क्षेत्रे नवीनतां प्राप्तुं, समाजस्य कृते अधिकं मूल्यं निर्मातुं च शक्नुवन्ति