한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भयंकरप्रतिस्पर्धायुक्ते वातावरणे कारकम्पनयः सक्रियरूपेण उपयोक्तृआवश्यकतानां तीव्रपरिवर्तनस्य, विपण्यप्रतिस्पर्धायाः तीव्रतायां च सामना कर्तुं नूतनान् सफलताबिन्दून् अन्विषन्ति नवीन ऊर्जा एमपीवी क्षेत्रे अग्रणीरूपेण लान्टु ऑटोमोबाइल इत्यनेन एमपीवी इत्यस्य विद्युत्करणरूपान्तरणस्य प्रचारार्थं अग्रणीत्वं कृतम् अस्ति । अस्य उत्पादनिर्माणसंकल्पनाः, प्रौद्योगिकीनवाचाराः, विपण्यरणनीतयः च भविष्यविकासे तस्य विश्वासं प्रतिबिम्बयन्ति ।
लु फाङ्ग इत्यनेन एतत् बोधितं यत् विद्युत् एमपीवी प्रभावीरूपेण वाहनस्य व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च पर्यावरणप्रदूषणं न्यूनीकर्तुं शक्नोति, यत् हरितयात्रायाः पर्यावरणसंरक्षणस्य च अवधारणानां जनस्य माङ्गल्या सह सङ्गतम् अस्ति। सः मन्यते यत् नूतन ऊर्जावाहनप्रौद्योगिक्याः उन्नत्या एमपीवी नूतनविकासस्य अवसरस्य आरम्भं करिष्यति, नूतनयुगे परिवहनस्य प्रतिनिधिः च भविष्यति। उद्योगस्य नेता इति नाम्ना लन्टुः उन्नतप्रौद्योगिक्याः उत्पादलाभानां च सह उद्योगे अग्रणीः भविष्यति ।
लु फाङ्गस्य मतेन आविष्कारस्य समस्यायाः समाधानार्थं नवीनता महत्त्वपूर्णं साधनम् अस्ति । प्रोग्रामर-जनानाम् अपि नूतनप्रौद्योगिकीक्षेत्राणां अन्वेषणकाले निरन्तरं शिक्षितुं अनुकूलनं च आवश्यकं भवति यत् ते भयंकरस्पर्धायां विशिष्टाः भवेयुः । यथा नूतन ऊर्जा एमपीवी इत्यस्य उदयः, तथैव एतत् वाहन-उद्योगे नूतनानि विकास-बिन्दून् आनयिष्यति, प्रोग्रामर्-जनानाम् कृते नूतन-विकास-अवकाशान् च प्रदास्यति |.
यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा प्रोग्रामर-जनानाम् नूतन-ऊर्जा-स्मार्ट-काकपिट्-इत्यादिषु क्षेत्रेषु व्यापक-विपण्य-संभावना भविष्यति, तेषां उद्योगे परिवर्तनस्य अनुकूलतायै निरन्तरं नूतनानि कौशल्यं ज्ञातुं आवश्यकता वर्तते |.